SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०२ शक्षित स्वम्। अत्यन्त्ये वर्जयेद गेहमित्येवं मनुब्रवीत्। हाम्यां मासाभ्यां माससंदंशपाठात् अन्त्यो म्लेच्छः अत्यन्तः श्वपाकः इति वाच. स्पतिमिश्राः। यमः। 'हिजस्य मरणे वेश्म विशुद्धयति दिनत्रयात्। दिनैकेन वहिभूमिरग्निप्रेक्षणलेपनैः' । यथोक्त. कालानन्तरकर्त्तव्यमाह संवत्तः। 'एहशुद्धिं प्रवक्ष्यामि अन्तस्थशवदूषिते । प्रोत्सृत्य मृण्मयं पात्रं सिद्धमन्नं तथैव च । एहादपास्य तत् सर्व गोमयेनोपलेपयेत्। गोमयेनोलिप्याथ छागेनाघ्रापयेद् बुधः । ब्राह्मणैर्मन्त्रपूतैश्च हिरण्यकुशवारिभिः। सर्वमभ्युक्षयेद्देश्म ततः शुद्धयत्य संशयः'। अत्र मन्त्रानादेशे गायत्री देवलः । 'पञ्चधा वा चतुद्धी वा भूरमेध्या विशुद्धप्रति। दुष्टा हिधा विधा वापि शुधरते मलिनैकधा। दहनं खननं भूमेरुपलेपनवापने। पर्जन्यवर्षणशापि शौचं पञ्चविधं स्मृतम्। प्रसूते गर्भिणी यत्र म्रियते यत्न मानुषः। चण्डालैकषितं यत्र यत्र विन्यस्यते शवः । विराम - नोपहतं यच्च कुणपो यत्र दृश्यते । एवं कश्मलभूयिष्ठा भूरमध्येति कथ्यते। कमिकोटपदक्षेपैटूषिता यत्र मेदिनी। वमया कर्षणै: क्षिप्ता वान्तैर्वा दुष्टतां ब्रजेत्। नखदन्ततनूजा त्वक्तुषपांशुरजो मलैः। भस्मपङ्कटणैर्वापि प्रच्छन्ना मलिना भवेत्। वापनं मृदन्तरेण पूरणम् उषितं वास: तमा धनी. भूतश्लेष्मादि चतुर्बादौ पञ्चानां मध्ये यथासम्भवं ग्रहणम् । अङ्गिराः। 'शौचं सहस्ररोमाणां वायुग्न्यकेंन्दुरश्मिभिः । रेतःस्पृष्टं शवस्प टमाविक नैव दुष्यति'। सहस्ररोमाणां कम्बलानाम् । विष्णुः। 'नाभेरधस्तात् प्रबाहुषु च कायिकै. मलैः। मुराभिर्मद्यैर्वोपहतो मृत्तोयैस्तदङ्ग प्रक्षाल्य अतन्द्रितः शुद्धेश्दन्यत्रोपहतो मृत्तोयैस्तदङ्ग प्रक्षालय स्नानेन चक्षुष्थुपहत हपोष्य खात्वा पञ्चगव्येन दशनच्छदोपहतश्चेति'। प्रवाह For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy