________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्वम् । शकलान्यस्य विद्या छिद्रेषु सप्तम्। मुख्येष्वथ पिधायैनं निहरेयुः सुतादयः। आमपात्रेऽवमादाय प्रेतमग्निपुर:मरम्। एकोऽनुगच्छेत्तस्याईमई पथ्युत्सृजेद्भुवि । पईमादहनं प्राप्त प्रासोनो दक्षिणामुखः। सव्य जान्बाचा शनकैः सतिलं पिण्डदानवत्। अथ पुत्वादिराल त्य कु-हारचयं महत्। भूप्रदेशे शुचौ देशे पश्चाच्चित्यादिलक्षणम्। ततो. त्तानं निपात्यैनं दक्षिणाशिरसं मुखे। प्राज्य पूर्णां सुच दद्यादक्षिणाग्रं नसि सुवम्। तातस्याप्लावने विशेषमाह वराहपुराणम्। 'दक्षिणाशिरसं कृत्वा सचेलन्तु शवं तथा। तीर्थस्यावाहनं कृत्वा नपनं तत्र कारयेत् । गयादीनि च तीर्थानि ये च पुण्याः शिलोच्चयाः। कुरुक्षेत्रच्च गङ्गाध यमुनाञ्च सरिहराम्। कौशिकी चन्द्रभागाञ्च सर्वपापप्रणाशिनीम्। भद्रावकाशां शरयू गण्ड की पनसां तथा। वैणवच्च वराहच तीर्थ पिण्डारकं तथा। पृथिव्यां यानि तीर्थानि सरितः सागरांस्तथा। ध्यात्वा तु मनसा सर्वे मृतनानं गतायुषम्। देवाश्चाग्निमुखा: सर्वे गृहीत्वा तु हुताशनम् । गृहीत्वा पाणिना चैव मन्त्र मेतमुदीरयेत्'। ओं “कत्वा तु दुषलतं कर्म जानता वाप्य जानता। मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम्। धर्माधर्मसमायुक्तं लोभमोहसमावृतम् । दहेयं सर्वगात्राणि दिव्यान् लोकान् स गच्छतु। एवमुक्ता ततः यौनकत्वा चैव प्रदक्षिणम्। ज्वलमानं तथा वति शिरःस्थाने प्रदापयेत्। चातुर्वणेषु संस्थान मेवं भवति पुचिके'। दुर्बलं गतप्राणम् । नापयित्वा शुद्धेन वाससा सर्व शरीरमाच्छाद्यास्तौस कुशायां भूमौ दक्षिणाशिरसं स्थापयेत् । ततो तेनाभ्यज्य गयादीनौत्यादि सागरांस्तथेत्यतान् सांचिन्तयित्वा पुनः नापयेत् । अत्र सुपांसुबिस्वनेन
For Private and Personal Use Only