________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१२
कृत्यतत्त्वम् ।
सूर्यावस्थाने ज्येष्ठौ पौर्णमासौ चेत्तदा भवति गुरुवारयोगे त्वधिकज्येष्ठां विना अनुराधास्थ गुरावपि तथाविध पौर्णमा. सौत्यपरा अनुराधास्थ गुरुचन्द्रयोरपि ज्येष्ठपौर्णमासीत्यपरा. मूलस्थ गुरुसत्त्वेऽपि ज्येष्ठायुक्ता पौर्णमासीत्यपरा। एवं पञ्चविधा सा भवति तत्र जगन्नाथदर्शने विष्णुलोकगमनफलं गङ्गास्त्राने मोक्ष: तत्र पौर्णमास्यामित्यनन्तरं महाज्यैष्ठया. मित्यभिलापे विशेष: पक्षान्ते स्रोतोजलमाननाने यमपुरगमनाभावः फलम् एवं माससंन्त्रकविशाखादिनक्षत्रे गुरुचन्द्र. योमहावस्थाने महावैशाख्यादि तस्यां नानोपवासयोरक्षय फलम्। एवं गुरुस्थिति विना मासयुक्तायां पौर्णमास्यां स्नानदानयोर्दशगुणं फलम्। ___ अथ ग्रहणम्। राहुभोग्य नक्षत्रपादावधिकचतुष्यादा. भ्यन्तरे चन्द्रस्थित्या रात्री पौर्णमास्यन्ते चन्द्रग्रहणसम्भावना एवं राहुभोग्यनक्षत्रपादावधिकपादत्रयाभ्यन्तरे सूर्यस्थित्वा दिवाऽमावास्यान्ते सूर्यग्रहणसम्भावना। तदर्शनच जन्मचतुःसप्ताष्टनवदशहादशेतरचन्द्रेषु जन्मसप्तमेतरनक्षत्रेषु ग्रहणं दृष्ट्वा राहुस्थितिकाले सामान्यजलेऽपि स्नान कर्त्तव्यं प्रतिषिदकालोनदर्शने तु तहोषप्रशमनाय काञ्चनं दद्यात् । प्रोम् अद्य अमुके मासि अमुकपोऽमुकतियौ राहुप्रस्त निशाकरे दिवाकरे वा अमुकगोवः श्री अमुकदेवशर्मा गङ्गास्नानजन्यफलसमफलप्राप्तिकामोऽस्मिन् जले स्नानमहं करिष्ये इति सङ्कल्पा सायात् रात्रौ सध्यावन्दनं विनापि खानोत्तरं तर्पणं कार्यम्। सोमवारे चन्द्रग्रहणे रविवार सूर्यग्रहणे तु चूड़ामणियोगेऽनन्तगङ्गानानजन्यफलसमफलप्राप्तिकाम इति वाक्ये विशेष: दानादावप्यनन्तत्वेन फलमूहनीयं चड़ामणियोगतरत्न चन्द्रग्रहणेऽमुकद्रव्यदानजन्य
For Private and Personal Use Only