SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशी तत्त्वम् । दशौ घटिकादयम् । उपोष्या दशमीविषा सर्वैरेकादशी तदा' इति नारदीयवाक्यात् घटिकाइयमेव पारणकालः । घटिकादण्डः। यथा ब्रह्मसिद्धान्ते । 'घटो षष्ट्या दिवानिशम्' । इति अत्र केचित् घटिकायमिति पारणकालोपलक्षणम् अन्यथा तदधिकेऽपि द्वादशौ निर्गमे प्रातर्वक्वावलोकन विश्वाप्य का दश्युपोष्या स्यात् न च घटिकावयादिषु अपि द्दित्वमस्तौति तत्रापि तद्वाक्यादर इति वाच्य पूर्वसंख्यानाशेनैवोत्तरसंख्योत्पादनात् । अन्यथा पशुना यजेत इत्यत्र एकत्व संख्याविवचायामपि उपात्तपश्खवयवविनाशे पश्वन्तरावयवेन सहानुष्ठानं प्रतिपद्येत । तस्माद यथा काकेभ्यो दधि रक्षतामित्यनेन उपघातकमात्रं लच्यते तेन खादिभ्योऽन्न रक्षत एव । तथाच भट्टपादाः | 'काकेभ्यो रचतामन्त्रमिति बालोपदेशतः । उपघातप्रधानत्वात् श्वादिभ्यो न हि रक्षते' । तथाच घटिकाइयमित्यनेनापि पारणयोग्य कालोऽपि लक्ष्यत इत्याहुः तन्न ! प्रत्यक्ष एवं पूर्वसंख्याप्रत्ययनाशादुत्तरसंख्या प्रत्ययोत्पादनियमः शाब्दबोधे तु न तथा नियम इति सिद्धान्तः । पशुना यजेतेत्यत्र विधेयविशेषणत्वेन एकत्वस्य विवक्षितत्वाद्दित्वव्यवच्छेदः । अत्र तु कालदयं वयं वापीत्यनास्थयोक्तेः खल्पेति श्रवणात् जलेन पारणाश्रवणाच्च । घटिकाइयं न नियम: किन्तूपलक्षणम् । तथाच नारदीये | 'एकादश्या: कला होका द्वादश्याथ कलाघवम् । द्वादश दादशोर्हन्ति त्रयोदश्यान्तु पारणम् । कलादयं त्रयं वापि दादशी च यदा भवेत् पारणे मरणे वापि तिथिस्तात्कालिकी स्मृता । तात्कालिकौ न तु उपवासादिवत्तिष्यन्तरसहायतापि । तथा 'स्वल्पायामपि राजेन्द्र ! द्वादश्यामरुणोदये । नानार्चनक्रिया: कार्या दानहोमादिसंयुताः । गारुड़े । 'यदा खल्पा For Private and Personal Use Only 94
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy