________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम्। भूमिं भूमिजवासरे। भार्गवे गोमयं दद्यात्तैलदोषोपशान्तये। दद्यात्तैले इति शेषः। सूरिसन्तोषे। 'कांस्य मांसं मसूरञ्च चणकं कोरदूषकम्। शाकं मधु परावञ्च वजेटुपवमन् स्त्रियम् । निर्माल्य लङ्घनमन्यत्रापि निषिद्धमत्राधिकदोष करं व्रतहानिकर वा। क्षारं वस्त्रस्य । 'मन्दमङ्गलषष्ठीषु हादस्या श्राद्धवासरे। वस्त्राणां क्षारसंयोगो दहत्या सप्तमं कुलम् । इति यमवचनात्। 'गुर्वनं मातुलानञ्च श्वशुरान्न तथैव च । पितुः पुत्रस्य चैवाब न परावमिति स्मृतम् । केशवार्चा रहे यस्य नातिष्ठति महीपते !। तस्यान नैव भोक्तव्यमभक्ष्य ण समं मतम्' । अर्चा शालग्रामादि प्रतिमा। यद्यपि यमन 'परपाकेन भक्तेन पुष्टस्य गृहमेधिनः। दृष्टं दत्तं तपोऽधोतं यस्यान्न तस्य तद्भवेत्। यस्यानेन तु भुत्तोन भायां समधिगच्छति। यस्याब तस्य ते पुत्रा अन्नाद्रेत: प्रवर्तते' । हारोतजमदग्निभ्याम् । 'ब्राह्मणान्नेन दारिद्रय क्षत्रियानं नह प्रेष्यताम्। वैश्याने न तु शूद्रत्वं शूद्रान् नरकं व्रजेत्' इति परान्न सामान्यतो निषिद्धम्। तथापि अधिकदोषकरं व्रतहानिकर वा। वराहपुराणम् । 'अष्टम्याञ्च चतुर्दश्यां षष्ठयात्रु हादशीन्तथा। अमावास्यां चतुर्थ्याञ्च मैथुनं योऽधिगच्छति । तिर्यग योनी समागच्छ मम लोकं न गच्छति'। मम विष्णोः। हादशीमधिकृत्य कात्यायनः। प्रातःसावा हरि पूज्य उपवासं समर्पयेत्। अज्ञानतिमिरान्धस्य व्रतेनानेन्द्र केशव !। प्रसौद सुमुखो नाथ ! ज्ञानदृष्टिप्रदो भव। कृष्णकणकपालुस्वमगतीनां गतिर्भव। संसाराणवमग्नानां प्रसीद मधुसूदन' !। विष्णुधर्मोत्तरे। 'हादश्याः प्रथमः पादो हरिवासरसन्नकः । तमतिक्रम्य कुर्वीत पारणं विष्णुतत्यरः'। पारण. कालः । खल्यापि द्वादशी। ननु त्रयोदश्यां यदा न स्याहा
For Private and Personal Use Only