________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् ।
• अथ द्वादशी नियमाः । हादश्यामपि विष्णुपूजनम् । एकाउश्यां प्रकुर्वन्ति उपवासं मनीषिणः। उपासनाय द्वादश्यां विष्णोय इंदियन्तथा। इति भविष्यपुराणात्। यद्दत् यथा हादश्यां विष्णपासनाय एकादश्यामुपवासं प्रकुर्वन्ति तथा इयमपि षष्ठोयुक्ता सप्तमी उपोष्था सप्तस्यां सूर्योपासनाया इत्यर्थः । तत्र ब्रह्माण्ड पुराणम्। 'कांस्यं मांसं सुरां क्षौद्र लोभं वितथमाषणम्। व्यायामञ्च व्यवायच दिवास्वप्न तथाजनम्। शिला पिष्ट मसूरांच हादशैतानि वैष्णवः । हादश्यां वर्जयेन्नित्य सर्वपापैः प्रमुच्यते। पुनर्भोजनमध्वानं यानमायासमैथुने । उपवासफलं हत्युदिवा निद्रा च पञ्चमी'। वहशातातपः । 'उपवासं हिजः कृत्वा ततो ब्राह्मणभोजनम् । कुर्यात्तथास्य सगुण उपवासो हि जायते'। सगुण: साङ्गः । नारायणमन्त्रजपश्च पाश्चात्यनिर्णयामृते कात्यायन: । 'मिथ्यावादे दिवास्वप्न बहुशो जलसेवने। अष्टाक्षरं व्रती जमा शतमष्टोत्तरं शुचिः'। तथा 'मन्त्र निवेद्य हरये निवेद्योपोषणं व्रती। हादश्यां पारणं कुर्य्याहर्जयित्वाप्युपोदकीम् । उपोदकी पूतिकाशाकम् । कूर्मपुराणे। 'कांस्यं मांसं सुरां क्षौद्रं हिंसां तैलम सत्यताम्। द्यूतक्रीड़ां दिवानिद्रा व्यायाम क्रोधमैथुनम्। हादश्यां हादशैतानि वैष्णवः परिवर्जयेत्' । संवत्सरप्रदीप। 'अभ्यङ्गच परामञ्च तैलं निर्माल्यलङ्घनम् । तुलसी चयनं द्यूतं पुनर्भोजनमेव च। वस्त्रपौड़ा तथाक्षारं हादश्यां वर्जयेद्बुधः। अभ्यङ्गो येन केनापि तैलं तिलतैलं मावपि निषिद्धम्। स्मृतिः। 'तञ्च सार्षपं तैलं यत्तैलं पुष्पवासितम्। अदुष्टम् अक्तेलञ्च नानाभ्यङ्गेषु नित्यशः' । अभ्यश द्वादशीतरपरं नित्यश इति पर्ववारादावपि। वार द्रव्यदानेनापि प्रतिप्रसवमाह स्मतिः। 'रवी पुष्प गुरी दुवा
For Private and Personal Use Only