________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८.
एकादशीतत्त्वम्।
हादशो स्यादपकर्षस्ततो भवेत्'। अपकर्षः कर्मण इति शेषः । भागवतटीकायाम्। 'कलाहों द्वादशीं दृष्ट्वा निशीथा. दूवमेव हि। आमध्याह्नया: क्रियाः सर्वाः कर्तव्याः शम्भशासनात्'। निशीथात् महानिशायाः। 'विशेषतो निशीथे च शुभं कर्म न शर्मणे । अतो विवर्जयेत् प्राज्ञो दानाटिषु महानिशाम्' इत्यनेन निशीथमहानिशयोरेक त्वश्रुतेः पूर्ववचनेऽरुणोदय इति श्रुतेश्च। स कालश्च स्कान्दनारदीययोः । 'उदयात् प्राक् चतस्रस्तु नाडिका अरुणोदयः'। तथा हलायुधता स्मतिः। 'प्रदोषे घटिकायुग्म प्रभाते घटिकाहयम्। दिनवत् सर्वकर्माणि कारयेत्र विचारयेत्'। अवापि सामर्थ कात्यायनः। 'सन्ध्यादिकं भवेन्नित्यं पारणन्तु निमित्ततः । अद्भिस्तु पारयित्वा तु नैत्तिकान्से भुजिक्रिया'। देवलः । 'सङ्कटेरिक्षये प्राप्त हादश्यां पारयेत् कथम्। अनिस्तु पारणं कृत्वा पुनर्नक्तं न दोषभाक्'। नक्त नतव्रतम् ! एतदप्युपलक्षणं सङ्कल्पविषये इत्युपक्रमात्। अद्भिः पारणविधानात्तनियमः। हादश्यनिगमे तु नारदीयं त्रयोदश्यान्तु शुद्धायां पारणं पृथिवीजलम् । शतयज्ञाधिकं वापि नरः प्राप्नोत्यसंशयम्'। पारणं तुलसौमिथितनैवेद्येन कुर्यात् । तथाच स्कन्दपुराणम् । 'कृत्वा चैवोपवासन्तु भोक्तव्यं द्वादशी. दिने। नैवेद्य तुलसौमिशं हत्याकोटिविनाशनम्'। अस्य व्रतस्य न वतिनां व्रते इति विष्णुवचनादशीचेऽपि कर्त्तव्यता अत्र वतिनामारब्ध व्रतिनामित्यर्थतया अशौचे प्रारम्भो न कार्यः । विष्णुधर्मोत्तरे। 'असम्भाष्थान् हि सम्भाष्य तुलस्याः कलिकाद लम्। आमलक्या: फलं वापि पारणे प्राश्य शुध्यति'। संवत्सरप्रदीपे। 'यस्य नाभौ स्थितं पत्रं मुखे शिरसि कर्णयोः। तुलसीसम्भवं नित्यं तीर्थे स्तस्य मखैच
For Private and Personal Use Only