SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८१ एकादशीतत्त्वम् । किम्। युक्तो यदि सहापापेः सुकृतं नार्जितं यदि। तथापि गौयते मोक्षस्तुलसी भांक्षता यदि'। विद्याकरतानि । 'यः कश्चिदेणवो लोके मिथ्याचागेऽप्यनाथमी। पुनाति सकलान् लोकान् शिरसा तुलसीं वहन् । विष्णो:शिरःपरिभ्रष्टा भक्त्या यस्तुलसीं वहेत् । सिद्धान्ति तस्य कार्याणि मनसा चिन्तितान्यपि । न धारयन्ति ये मालां तुलसौकाष्ठसम्भवाम्। नरकान निवर्तन्ते दग्धाः कोपाग्निना हरेः। अरुद्राक्षधरी भूत्वा यत् यत् कर्म च वैदिकम् । करोति जपहोमादि तत् सवें निष्फलं भवेत्। स्कान्दे। 'ध्यानधारणहौनोऽपि रुद्राक्ष धारयेत्तु यः। सर्वपापविनिर्मक्तः स याति परमां गतिम् । तथा 'कृत्वा चैवोपवासन्तु भोक्तव्यं हादशीदिने । नैवेद्य तुलसौमिश्रं हत्याकोटिविनाशनम्' । अथ खदत्तनैवेद्यभक्षणम्। ननु दत्तस्याविनियोज्यत्वात् स्वदत्तनैवेद्यं कथं भुञ्जीतेति चेत् । वचनात्तथा यथा स्वदत्ते. ऽपि तस्मात् क्रयणात् स्वोपयोगः । तथाच आश्वमेधिके पर्वणि युधिष्ठिरं प्रति व्यासवचनम्। 'दत्तैषा भवता मह्यं तां ते प्रति ददाम्यहम्। हिरण्य दोयतामेभ्यो ब्राह्मणेभ्यो धरास्तु ते'। यथा वा मध्यमपिण्डभोजनं पत्नपाः। तथाच यमः । 'माता वै मध्यमं पिण्डं पत्नी प्राश्नाति वागयता'। शललिखितौ। 'पत्री वा मध्यमं पिण्डमश्नीयादातवस्नाता' । वायुपुराणे। 'पत्नै प्रजार्थं दद्यादि मध्यमं मन्त्र पूर्वकम्' । सामगानां मन्त्रस्त । 'आधत्त पितरो गर्म कुमारं पुष्कर सजम्'। यह पुरुषः स्यात् इति। मत्स्यपुराणे । 'पनीन्तु मध्यमं पिण्डमाशयेहिनयान्विताम्। श्राधत्त पितरोगर्भ मत्तः सन्तानवर्धनम् । एष मन्त्रः पौराणिकत्वात् साधारणः । प्रकते तु विष्णुधर्मोत्तरम्। 'पत्रं पुष्य फलं तोयमनपानाद्य For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy