________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम्। फलश्रुतिरर्थवादरूपा तथा क्रती रात्रिसनादौ प्रतिष्ठादि. श्रुतिम्। फलार्थवादमाह कार्णाजिनिरित्येवं प्राप्ते सिद्धान्तसूत्र फलमात्रेयो निर्देशादश्रुती ह्यनुमानं स्यादिति । प्रतिष्ठाफलस्य निर्देशात्तदेवाधिकारिविशेषणम्। यत्तु विधिशक्त्या वर्म इति तन्त्र मुख्यार्थस्तुतिवादोतफलात् विधिशतौ पर्यवसितायामानुमानिकवर्गफल कल्पनानवकाशात्। सर्वथा फलाश्रुतेरेव वर्गानुमानम्। तस्मादाक्य शेषस्थमेव फलमिति यात्रेयो मुनिराह। ततश्च प्रतिष्ठाकामो वायुना यजेत प्रतिष्ठाकामो ज्योतिषा यजेत इत्यादिविधयः कल्पान्ते महाभारते 'सायमाद्यन्तयोरडोः सायंप्रातश्च मध्यमे। उपवासफलं प्रेसोर्वज्यं भक्त चतुष्टयम्' इत्यत्र सायमित्यविवक्षितम् । हविरुभय त्ववत् भक्तचतुष्टयवर्जनस्यैव विवक्षितत्वात् । अतएव वाराहे सायमिति नोक्तं यथा। 'अहोराद्यन्तयोमतमकैक मध्यतो इयम्। चतुभक्तनिपेधोऽयमुपवासविधिः स्मृतः' पाश्चात्यनिर्णयामृते स्मृतिः । 'नाद्याद्भताइयं नित्ये काम्ये भक्त च तुष्टयम्'। भक्त हयवर्जनमशक्तस्य । शक्तस्य तु नित्येऽपि भक्त चतुष्टयवर्जनम्। 'शक्तिमांस्तु प्रकुर्वीत नियमं सविशेघणम्' इत्युतौ नित्यकाम्यत्वेन विशेषाभावात्। पूर्णकादशीव्यवस्थायाम्। 'पूर्णामुपवसेत् कामी निष्कामस्तूत्तरां सदा' इत्यादिपुराणवचनेन विधानभेदात् कालभेदाच्च। नित्यत्वकाम्यत्वप्रतिपादक तत्तचनेरेकादश्युपवासस्य नित्यत्व काम्यत्वञ्च तत्र कालाभेदस्यले काम्यकरणे नित्यसिद्धिरित्युकम्। ननु काम्यत्वमनित्यत्वम् असति कामे परित्यक्तुं शक्यखात् तथा सत्ये कस्य कर्मणो नित्यत्वकाम्यत्वाभ्यां हैरूप्यागो. कार नित्यानित्य संयोगविरोध: भैवं संयोगपृथक्त्वन्यायात् स च न्यायः खादिरे पशु बध्नाति खादिरं वीर्य कामस्य
For Private and Personal Use Only