________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशौतत्वम्।
विधेयम्। 'यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु। न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमुच्यतम्' इति स्कन्दपुरायात्। तत्त्वगागरः । 'प्रसङ्गाहाथ दम्भाहा लोभाहा विदशाधिप। एकादश्यां मन:कला सर्वदुःखादिमुच्यते'। नारदीयम्। 'व्याजेनापि कृता राजन् नो दर्शयति सान्तकम् । सा एकादशी। अन्तकं यमम्। कात्यायनः। संसारसागरोत्तारमिच्छन् विष्णुपरायणः। ऐखयं सन्ततिं स्वर्ग मुक्तिं वा यद् यदिच्छति। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि'। यत्तु याज्ञवल्काटौकायाम्। 'एकादशौ हादशौ च तत्रोपोष्थ क्रतोः फलम्। अहोरात्रेण चैकेन ब्रह्महत्यां व्यपोहति' इति भविष्यपुराणादिफलमर्थवादमात्रं वर्णितं तन्न। अधिकारिविशेषणापेक्षया प्रार्थवादिकफलखौकारस्य राविसबाधिकरणन्यायेन कमुचितत्वात् ब्रह्महत्यादिव्यपोहनस्यापि फलत्वात् ब्रह्महा हादशीयुक्त कादश्यामुपवसेदिति विहितम् । हीनतमब्रह्मबधविषये रहः प्रायश्चित्तं सम्भवतीति अमीमांसकवचनं हेयमिति जीमूतवाहनः। स च न्याय. सतुर्थाध्याये चिन्तितः यथा। प्रतितिष्ठन्ति हवाय एता रात्रीरुपयजन्तीति श्रूयते। तत्र रात्रिशब्देन अथेष आयु. रथैष ज्योतिरित्यादिवाक्यविहितास्तत्तन्नामका सोमयागविशेषा उच्यन्ते। अत्र संशय: किमत्र वर्ग एवाधिकारि. विशेषणमुत प्रतिष्ठेति अत्रैवं काम इत्य श्रवणात् विधिशक्तिलभ्यः स्वर्ग एव विशेषणं सन्दे हे हि वाक्यशेषखोकारो न निश्चये निश्चितचेह सर्वाभिलषित: स्वर्गो विधिसामर्थ्यात्रियोज्य विशेषणम्। या तु प्रतिष्ठाविषया श्रुतिः सा चापि लक्षणया वर्गपरैरकल्पाते। इहैव जैमिनिसूत्रम्। 'क्रतो फलार्थवादमङ्गवत्काजिनिरिति'। यथा प्रजायाद्यङ्गेषु
For Private and Personal Use Only