________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शदितत्त्वम्।
धौदत्तादयः । प्राख लायनः। 'सव्यावतो व्रजत्यनवेक्ष्यमाणा यत्रोदकमवहं भवति तत् प्राप्य सकटुन्मज्जाकं जलाअलिमुत्सृज्य तस्य नामगोत्रे ग्राहीत्वा उत्तीर्यान्यानि वासांसि परिधाय सतदेवानापौद्य उदग्दशानि विज्यासते' इ.। सव्यमावर्त्तन्त इति सव्यावत: अग्निमिति शेषः । अहमिति यत्र देशे नद्याः स्रोतो नास्ति तत्र सातव्यमिति हारलता. प्रभृतयः। तेनाशीचिनोऽपि नद्यारजोयोगेऽपि नदीमज्जनं न निषिद्धम्। सकदुमज्जनसामर्थ्यात् सलदुन्मज्जनमायाति अनापौड्य आसम्यक्प्रकारेण पौड़नमकला ईषत्यौड़ियत्वेत्यर्थः उदग्दशानि तथा त्यज्यानि वस्त्राणि यघोदीच्यां दशाः पतन्ति। शङ्खलिखितौ। 'प्रेतस्य बान्धवा यथा वृद्धपुरःसरमुदकमवतीर्य नोवर्षयरन्नपः प्रसिझेरन्' इति। जले वृद्धपुरःसरमवतरणं जलादुस्थानच बालपुरः रम्। बौधायनेन तथोक्तावात्। नोहर्षे येरन् तस्मिन् स्त्राने मलायकर्षणं न कुर्युरित्यर्थः । एवञ्च मरणे । 'यथा बालं पुरस्तात्र यज्ञोपवी. तान्यपसलानि कत्वा तीर्थमवतीर्य सकनिमज्य प्रेतार्थमुद कमुत्सृज्य तत एवोत्तीयाचामन्ति' इति बौधायनवचने। यथा बालं पुरस्कृत्ये त्यस्योत्तोय त्यनेन सम्बन्धः न तु अवतीये। त्यनेन तत्र हरपुरःसरोतलात्। ततश्च जलादुत्यानं बाल. पुरःसरगेवेति हारलता। अयसलानि अपसव्यानीत्यर्थः । अतएव अचाादेवोदकात्। आतुरे विशेषयति यमः । 'पातुरे स्नानमापने दशकवस्त्वनातुरः । नाल्दा स्वाला स्पोडालं ततः शुद्धत् स पातुरः'। पैठौनसि: 'मृतं मनसा ध्याय दक्षिणामुखस्त्रीनञ्जलीन् दद्यात् शावप्रत्येकादशाहे- विरमेदिति'। बौनिति' । प्रेतोपकारार्थम् । एकादश इत्यशौचापगमपरम् । एतहिरमणं पुत्रातिरितपरम् । 'सानञ्चैव महादानं खाध्याय
For Private and Personal Use Only