SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८ शहितत्त्वम्। शान्यतर्पणम्। प्रथमाब्दे न कुर्वीत महागुरुनिपातने'। इति स्कन्दपुराणोयनिषेधेऽन्येति विशेषणात् । पिटतर्पणमिति पाठे पिटपदं प्राप्तपिटलोकपरं तेन च तथैवार्थः। 'पिटयजन्तु निर्वयं मासिके बाद एव च। थाई प्रतिरुचौ चैव मातापित्रोर्मतेऽहनि। असपिण्डोक्रुतं प्रेतम कोद्दिष्टेन तर्पयेत्' इति जाबालोतावपि पिटयनं पिटतर्पणं निर्वत्याहरहः क्रियमाणेऽम्बु बटवाड्व इति श्राइविवेक कृतादिभिर्याख्यातत्वाच । अथ शोकापनोदनादि। याज्ञवल्काः। 'कतोदकान् समुत्तीर्णान् मृदुगाहल मस्थितान् । नातानपनुदेयुम्तानितिहासैः पुरातनैः। मानुष्थे कदलौस्तम्भे निःसार सारमार्गणम् । यः करोति स सम्मढ़ो जलवुद्दद सन्त्रिमे। पञ्चधा सम्भूतः कायो यदि पञ्चत्वमागतः। कर्मभि: स्वशरौरोत्यैस्तन का परिवेदना। गन्त्री वसुमती नाशमुदधैर्देवतानि च। फेन प्रख्यः कथं नाशं मर्त्यलोको न यास्यति । श्लेष्माश्रुबान्धवैर्मुलं प्रेतो भुङ्क्त यतोऽवशः । अतो न रोदितव्यञ्च किया कार्या विधानतः। इति सञ्चिन्त्य गच्छेयुसहं बालपुर:सराः। विदश्य निम्ब पत्राणि नियता हारि वेश्मनः । प्राचम्याधाग्निमुद कं गोमयं गौरमर्ष पान्। प्रविशे युः समा. लभ्य कत्वाश्मनि पदं शनैः । प्रवेश नादिकं कर्म प्रेतसंस्पर्शिनामधि। इच्छतां तत्क्षणाच्छुद्धिं परेषां स्नानसंयमात्' इति सातानिति तर्पणानन्तरं पुनः स्नानविधानार्थम् । तथाच छन्दोगपरिशिष्टम्। “एवं ललोद कान् सम्यङ् मृदुशाहलसंस्थितान्। प्राप्लुत्य पुनराचान्तान् वदेयुस्तेऽनुयायिनः' । तर्पणानन्तरं प्रेचेताः । 'ततः स्नानं पुनः कार्य ग्रहशौचञ्च कारयेत्'। पञ्चधा सम्भृतः पृथिव्यादिपञ्चभूतालकतया निर्मितः पञ्चत्वमागतः पुनः पृथिव्यादिरूपता प्राप्तः । विदश्य For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy