SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । दिवाशयनीयपरिकल्पनम् । रात्री हादशीक्षणे निद्रेति विषाणुधर्मोत्तरे। 'स्वास्तीर्णशयनं कृत्वा प्रौण येोगशायिनम् । आषाढ़शुक्लहादश्यां विष्णुलोके महीयते। स्वास्तीर्णशयनं शोभनास्तरणयुक्त खादि। वराहपुराणे थीभगवानुवाच । 'अन्यत्तु संप्रवक्ष्यामि कर्म संसारमोचनम्। कदम्बकुटजश्व धवकोऽर्जुनकस्तथा। एभिरभ्यर्चनं कुाहिधिदृष्टेन कर्मणा। ततः संस्थापनं कत्वा मम मन्त्रविधिः स्मत:। नमो नारायः णायोत्वा इमं मन्त्रमुदीरयेत्। मघान्यपि मेघश्याम युपागतं सिच्यमानं महीमिमां निद्रां भगवान गृह्णातु लोकनाथ वर्षाखिमं पश्यतु मेघवन्दम्। ज्ञात्वैव पश्यैव च लोकनाथ मासाश्वत्वारि वैकुण्ठस्य तु पश्य नाथ आषाढशलहादश्यां मर्वशा. न्तिकरं शिवम्। यत्र तेन विधानेन भूमि मे कर्म कारयेत्। सपुमान प्रणश्येत्तु संसारेषु युगे युगे'। शयने कुटजविधानात् विष्णुधर्मोत्तरोयनिषेधोऽन्यत्र। धवक: कपित्थ: संस्थापनम समापनम्। भूमि इति पृथिव्याः सम्बोधनम् । एवमुक्तेन मन्त्रेण कृष्ण सुष्वापयेत्तत: । सुप्ते त्वयि जगन्नाथ : जगत् सुप्त भवेदिदम्। विबुद्दे त्वयि बुड़े त जगत् तवं चराचरम्' इति मन्त्रेण पूजयेत्। 'प्राप्ते भाद्रपदे मासि एकादश्यां मिलेऽहनि। कटदानं भवेहिष्णोमहापूजा प्रवर्तते'। कटदानं पाखंपरि. वत्तः। कामरूपोयनिबन्धे। 'एवं संघूज्य विधिवद्भाद्रस्य द्वादशीदिने। मन्त्रेणानन देशे पालन परिवर्तयेत् । वासुदेव ! जगन्नाथ ! प्राप्त यं हादशौ तव। पार्वन परिवर्तस्व सुखं स्वपिहि माधव !। त्वयि सुप्त जगनार्थ जगत् सुप्त भवेदिदम्। विबद्ध त्वयि बात जगटेत. चराचरम्'। ब्रह्म पुराणे। 'एकादश्यान्तु शुक्लायां कार्तिके मासि केशवम्। प्रसुम बोधयेद्रात्रौ श्रद्धाभक्तिसमन्वितः' । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy