SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । एव आदिपुराणे । 'पारणान्त व्रतं ज्ञेयं व्रतान्ते हिजभोजनम् । असमाप्त व्रते पूर्व नैव कुाद व्रतान्तरम्'। इत्थञ्च उपवासव्रते पारमनियमात् जलेन पारणं विधाय तहिने उपवासादिः कार्ययः । ___अथ भैमी। विष्णुधर्मोत्तरे। 'मृगशौर्षे शशधरे माघे मासि प्रजायते । एकादश्यां सिते पक्षे सोपवासी जितेन्द्रियः । हादश्यां तिलाचारं कृत्वा पापात् प्रमुच्यते। तिलनायी तिलोहौ तिल होमी तिलोदको । तिलस्य दाता भोक्ता च षट्तिलौ नावसीदति' । मत्स्यपुराणे । 'यद्यष्टम्यां चतुर्दश्यां हादश्यामथ भारत । अन्येष्वपि दिनर्वेषु न शक्तस्त्वमुपोषितुम् । ततः पुण्यामिमां भीमतिथिं पापप्रणाशिनीम् । उपोष्य विधिनानेन गच्छेहिष्णोः परं पदम्' । भीमतिथीं भैमौत्वेन ख्याता. मेकादशौम् । अथ पार्वतोमहोत्तरैकादश्युपवासः । आश्विनशुक्लपक्षमधिकृत्य । कल्पतरौ ब्रह्मपुराणम् । 'उपवासश्च कर्त्तव्य एकादश्यां प्रजागरः। हादश्यां वासुदेवस्य पूजितव्यश सर्वदा। अथ शयनादिकालः । भविष्यनारदीययोः। 'मैनाद्यपाद स्वपितोह विष्णोर्वैष्णव्यमध्ये परिवर्त्तते च । पौष्णावसाने च मुरारिहन्ता प्रबुध्यते मासचतुष्टयेन'। मैत्रमनुराधा वैष्णव्यं श्रवणा पौष्णं रेवती। भविष्थे। 'निशि स्वापो दिवोस्थान सन्ध्यायां परिवत्त नम्। अन्यत्र पादयोगे तु हादश्यामय कारयेत्' । इत्यञ्च नक्षत्र योग प्राप्तौ फलातिशयः । एतबिधान वामनपुराण । 'एकादश्यां जगत्स्वामिशयनं परिकल्पयेत् । शेषाहिभोगपर्यझं कत्वा संपूज्य केशवम्। अनुज्ञां ब्राह्मभ्यश्च हादश्यां प्रयतः शुचिः। लब्ध्वा पीताम्बरधरं देवं निद्रा समानयेत्'। अनुज्ञां लब्ध्वा इत्यन्वयः। एकादशी समये For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy