SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। अबादिकमप्युपलक्षणमिति जीमूतवाहनः। अत्र निमित्तं प्रारब्धचान्द्रायणादौति यदुक्तं तब चान्द्रायणादी भोजनस्य आवश्यकत्वाभावात् किन्तु निमित्त रविवाराद्युपवासपारणं जलपानरूपं दीक्षायामपि चरुप्राशनं घ्राणरूपम् अन्यथा 'पुरोडाशोऽपि सोमो वा संप्राप्ते हरिवासरे। अभक्ष्येम समः प्रोतः किं पुनश्चाशनक्रिया' इति नारदीयं विरुध्येत तघ्राणस्य भोजनरूपतामाह कालादर्श श्रुति: 'पिनामाघ्रयं तवं प्राशितं भवति' इति पिवमुपलक्षणम्। आकाशाया अविशिष्टत्वात् तेन एकादश्यां तदुभयोर्जलपारणं चरुशेषघ्राणच उपवास: कार्यः । अथ पारणनियमः। यद्यपि अत्र चान्द्रायणादिवत् परिसंख्यासम्भवस्तथापि पारतौरकर्मसमाप्तावित्यस्माहातारुत्पन्नः पारणशब्दः । यद्यपि समाप्तिमावमभिधातु समर्थस्तथापि उपवाससमापकभोजन एव लोकशास्त्रयोः प्रयोगात् पङ्कजा. दिपदवत् प्रयोगाधौनयौगिकस्तस्मादुपवासव्रतस्य चरमाङ्गम् । भोजनमभिधत्ते पारणशब्दः । तथाच देवल:। 'उपवासेषु मर्वेष पूर्वाह्न पारणं भवेत्। अन्यथा तु फलस्याडं धर्ममेवापसर्पति'। धर्मो यमः । किञ्च यदि पारणमन न स्यात्तदा प्रतिनिधिविधानं नोपपद्यत तदाह स एव । 'सङ्कटे विषमे प्राप्त हादश्यां पारयेत् कथम् । अद्भिस्तु पारणं कुर्यात् पुननक्त' न दोषकत्' । पारणन्तु भवेत् कथमिति वर्षकत्य पाठः। नक्त त्रयोदशौनत भोजनव्रतमिति । अभक्षणस्य प्रशितानशितत्वेन श्रुतावभिधानात् तदुभयवसिद्धिः यथा आपो वै सर्वमम्भसामशनेन अशितोऽनशितश्च भवतीति। एवञ्च 'जनस्थापि नरश्रेष्ठ भोजनाषजाते। नित्यक्रिया निवर्तत सह नैमित्तिकैः सदा' इति कालिकापुराणोयरागप्राप्तपरम् । पत For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy