SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ एकादशीतत्त्वम्। बोत्कर्षस्य विकल्पाते' इति अस्मात् त्वमपि जातोऽसि इति साग्नेमन्त्रस्य स्त्रियां बाधः पाशवैधात् तथाहि अस्मादिति इदमः सर्वनामत्वेन सन्निहितार्थपरत्वात् एतहा क्यरूपान्तरमन्निधानात् स्वपदोपात्तलिङ्ग संख्या विशिष्टैव व्यक्तिरिदमपदार्थः। पुमानेक इति यावत्। ततश्च प्रातिपदिकलिङ्गादेव पुलि मन्त्र विनियोग इति। नरं पञ्चत्वमागमित्यादिस्तु असर्वगामत्वान्न सनिधेरपेक्षा किन्तु लिङ्गसंख्यानपेक्षस्यैव प्रातिपदिकार्थता। न चैवं तवं संशयापन्नमिति यानवल्कीय मन्त्रस्य स्त्रौपरीक्षायां बाध: स्यात्। एनमित्यस्य सर्वनामत्वेन अस्मात्त्वमितिवत् सन्निहितविभक्त्य पनीतपुरत्वविशिष्ट स्य व्यक्ति परत्वेन पाशवैधादिति वाच्यम् एनसित्यस्य मानुषः शुद्धिमिच्छतीति स्त्रवाक्य एव मानुषत्वेन स्त्रिया अपि मन्निधेस्तत् परत्वात् न तु पश्चाद्भाविपुस्त्वविशिष्टोऽर्थः अतो मानुषत्वेन स्त्रिया अपि मनिधम्तत् परप्रातिपदिक स्य न विभक्त्या सोच: पाशन्वायतौल्यात् ।। अथेकभक्तम् । स्कान्द 'दिनाई समयेऽतीते भुज्यते नियमेन यत्। एकभक्तमिति प्रोतां रात्री तन्न कदाचन' इत्यनेन अभिहितम् । नियमेन 'ब्रह्मचर्य तथाशौचं सत्यमामिषवर्जनम्' इत्यादि सामान्यव्रतधर्मेण चतुर्थचरणे तु न्यून ग्रासवये ग तु इति देवलः । द्वात्रिंशत्तु गृहस्थस्येति पद्मपुराणोक्लाभोजनस्य ग्रासस्य ग्रासनयन्य नतति। अत्र च परदिना - तोतकाले तत्तिथ्यलाभेऽपि परदिन एव तत्समये एकभक्तं कुर्यात्। 'तिथौ यत्रोपवास: स्यादेकमक्तेऽपि सा तथा' इति सुमन्तुवचनेन उपवासाहतिथिखण्ड विशेषसम्बन्धिदिन एव प्रतिनिधितयैकभक्तविधानात्। स्वतन्वैकभक्त एव दिनाईसमयातौलकाले तत्तिथिनियम एवं नलादिष्वपि । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy