SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । ८३ अथ नक्तव्रतम्। तथाच स्कन्दपुराणे। 'प्रदोषव्यापिनी ग्राघा सदा नतव्रते तिथिः । उदयात्त तदा पूज्या हरेनक्तव्रते तिथिः'। नियमच मामान्यव्रतधर्मत्वेनोक्तं 'ब्रह्मचर्य तथाशौचं सत्यमामिषवर्जनम्' इत्यादि ग्राह्यः। नतलक्षणच भविष्यदेवीपुराणयोः। 'हविष्यभोजनं स्नानं सत्यमाहारलाधवम्। अग्निकार्यमधःशय्यां नक्तं भोजौ सदाचरेत् । एवं नक्तव्रतस्य गुरुत्वेन प्रागुक्तवायुपुराण वचने नक्तमिति हविष्याबादिभोजनस्य कालपरं न तु नक्तव्रतपरं तथात्वे उत्तरोत्तरगुरुव्रतोपदेशप्रस्तावे तदनन्तरं केवलं हविष्यानोपदेशानुपपत्तेः । अथ हविष्यान्नम् । स्मृतिः। 'हैमन्तिकं मिताविनं धान्य' महा यवास्तिलाः। कलाय कङ्गनौवारा वास्तकं हिलमोचिका। यष्टिका कानशाकञ्च मूलकं केमुकेतरत् । लवणे सैन्धवमामुद्रे गव्ये च दधिमर्पिषो। पयोऽनुतमारञ्च पनसामहरीतको। तिन्तिड़ो जोर कञ्चैव नागरगञ्च पिप्पलो। कदली लवलौ धात्री फलान्य गुड़मैक्षवम् । अतैलपक्क मुनयो हविष्यानं प्रचक्षते'। अत्रास्विन्नधान्यमित्यभिधानादन्यत्र खिन्नधान्ये न दोषः । अतएव हारीतः। 'अथ सूनां व्याख्यास्यामी जङ्गमस्थावरादौन् प्राणिन: सूनयत्तौति सूनाः । ताश्च पञ्च विधा भवन्तौति उपक्रम्य चतुर्थीपर्यन्तमभिधाय आदी. पनतापनखेदनभर्जनपचनादिभिः पञ्चमौ तदेवं पञ्चता निरययोनौरहरहः प्रजा: कुर्वन्ति पञ्चभिः। पञ्चभिर्य हस्थवानप्रस्थ पावयन्तीति। एषामर्थः कल्पतरुकता कृतः । सूदयन्ति प्राणेवियोजयन्ति। श्रादीपनं काष्ठादौनां तापनं तोयादेः स्खेदनं धान्यादेनं यवादे: पचनं तण्डुलादेः। पञ्चसूनाः पञ्चयः सूनादोषात्यावयन्तीत्यर्थः । एतेन धान्य. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy