________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९४
एकादशीतत्त्वम्। खेदनं गृहस्थवानप्रस्थाभ्यां कर्तव्यमिति प्रतीयते किन्तु तत्र धान्यस्याङ्करजननयोग्यतानाशादेव पापं भवति तच्छान्तिरपि पञ्चयज्ञेया अतएव। मनुनापि पञ्चसूनाविवरणे चुल्लो. त्यताम्। धान्यादौ स्वेदनविधानात् कता कत एव पाकशुद्धि. विवेचनम्। हिस्विन्त्रतादिदोषश्चनाकते। तहिवृतं कात्यायनेन। कतमोदनशबादितण्ड लादिकता कृतं ब्रौह्यादिचा. कृतं प्रोक्तमिति हव्यं विधानतश्च । अतो लाजमोदकादि यथायथा पक्कमपि श्राद्धादौ दीयते। अगस्त्यसंहितायाम् । 'दधिक्षीरं घृतं गव्य मैक्षवं गुडवर्जितम्। नारिकेलफलञ्चैव कदली लवली तथा। आममामलकञ्चैव पनसञ्च हरौतकौम्। व्रतान्तरप्रशस्तच हविष्यं मन्वते बुधाः' हैमन्तिकं मिताखिनमित्यादिवचनानुमारादेव भोजनादौ व्यवहारः । 'हविष्थेषु यवामुख्यास्त दनुवोहयः स्मृताः। माषको द्रवगौरा. दोन् सर्वाभावेऽपि वर्जयेत्' इति कात्यायनवचनन्तु होम. करणात्तत्रैव नारायणोपाध्यायेन अप्येतहचनम् अथ हविष्यान. स्थाग्नौ जुहुयादिति गोभिलोक्तं हव्यं स्पष्टयतीति व्याख्यातम् । एकेन 'कार्तिकं मकलं मासं प्रातःस्नायौ जितेन्द्रियः। हविष्य भुग जपन् स्नात: सर्वपापैः प्रमुच्यते' इति विष्णु वचनं हविष्थेषु यवामुख्या इत्यादिवचनविरोधितमिति कल्पतरूक्तं निरस्तम् । एवञ्च 'ब्रीहयो मुष्टिमात्राः स्युषिमुहा यवा अपि' इति शारदातिल कोक्तं यत्तहिशिष्य जपहोमे माषाविहितास्त त्यरि. माणपरमिति बोध्यम्। एवञ्च मानस्य वैदिक कर्मकर्माङ्गत्वेन सामान्यव्रतधर्मत्वे सिद्धे नक्तव्रते पुनरुपादानमादरातिशयार्थम् । स्मृतिः। 'नक्तं निशायां कुर्वीत ग्रहस्थो विधिसंयुतः । यतिश्च विधवा चैव कुर्यात्तत् सदिवाकरम्। सदिवाकरन्तु तप्रोतमन्तिमे घटिकाहये। निशानतन्तु विज्ञेयं यामाई
For Private and Personal Use Only