SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । वास इति जल्पन् पृथक् पृथक्' इति ब्रह्मपुराणे पिनादिषु प्रत्येकं एतहो बहुवचनान्तमन्त्र प्रयोगात् तत्रानर्थक्यात् तहिकतावेकोद्दिष्टेऽपि बहुवचनान्तप्रयोगो न तु एकवचनान्त ऊह्यः । तद्दचनादूर्ज वहन्तीति मन्त्रे पितृनित्यादिमन्त्रान् प्रकतौ समवेतार्थान् एकोद्दिष्टे एकवचनवदूहेत पितरमित्यादि विकतान् कुर्यात् एकस्मिन् पितरि बहुवचनस्य असमवेतार्थत्वात् अतएव दै पशी अदिति: पाशं प्रमुमोविति अदितिः पाशान् प्रमुमाक्विति पाशमन्त्री एकवचनान्तबहुवचनान्तश्रुती अदितिः खण्डनरहितेति देवमातेति भाथव्याख्यानात् अदितिरित्य वपाठः। वैकवचनान्तस्य प्रकृती समवेतार्थत्वात् बहुपाशिकायां विकृती द्विवचनोहः कार्य: प्रकती अममवेतार्थत्वात्। विकृतावपि तथैव युक्तत्वाबोहः बहुवचनान्तस्यैव प्रयोग इत्युक्तः। यत्त हैतनिर्णये एतद्द इति वाक्यं पृथगिति पदं वीपाश्रवणन पार्वणमात्र विषयकम् एतेन तन्मन्वस्थबहुवचनान्तस्य पार्वण एव प्रयोगसाधुतामात्रं न तु एकोद्दिष्टेऽपि तत्र वीमासहितावाक्यप्रवत्तेरिति तन्त्र तहाक्य प्राप्तौ कथं तन्मात्रलाभः प्रकृतिवहिकतिरिति न्यायालाभ: इति चेत्तदा दिपाशिकायां बहुवचनानह इव अवाप्यनह एव पिटपदस्य तु प्रकृती समवेतार्थत्वात् प्रेतैकोद्दिष्टे तव प्रेतपदोह इति प्रोहातॄणां भक्ष्यः फल चमस इत्यादी मन्त्रेतरस्मिन् प्रोगाने विनियोगविभक्त्यर्थान्वयव्युत्पत्तेः मन्त्रे तु व्युत् पत्तिमात्रेणार्थपरतया किन्तु प्रातिपदिकलिङ्ग नैव विनियोगः सम्भयकारिता तु पाशात् इति मोचनकर्मतापरत्वेनापि अतएवोक्त न विभतर्वचनमेकैकं प्रयोजनमिति अतएव बहुपाशिकायां विकृतावपि न उत्कर्षः। तथाच भट्टवार्त्तिकम् । प्रकत्यर्थ स्य पाशस्य विभक्त्यर्थस्य कर्मणः। उभयोः प्रकृती भावा. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy