SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१६ अलायोत्सर्गतत्वम् । 1 आदित्यभौमवर्जन्तु सर्वे वाराः शुभावहाः । प्रासादेऽप्येवमेव स्यात् कूपवापीषु चैव हि' । ज्योतिषे । 'गुरोभ्रं गोरस्तबाल्ये वाईके सिंहगे गुरौ । वक्रि जीवाष्टविंशेऽकि गुर्वादित्ये दशाहिके । पूर्वराशावनायातातिचारिगुरुवत्सरे । प्राग्राशिगन्तृजीवस्य चातिचारे चिपतके । कम्पाद्यत्र तसप्ताह नौचस्थेज्ये मलिम्लुचे । भानुलङ्घितके मासि चये राहुयुते गुरौ । पौषादिकचतुर्मासे चरणाङ्कितवर्षणे । एकेनाका चैकदिने द्वितीयेन दिनत्रये । तृतीयेन च सप्ताहे मडल्यानि विवर्जयेत् । विद्यारम्भकर्णवेधौ चूड़ोपनयनोहहान् । तीर्थस्नानमनावृत्तं तथानादिसुरेक्षणम् । परीक्षारामयज्ञांश्च पुर चरणदौक्षणे । व्रतारम्भप्रतिष्ठे च गृहारम्भप्रवेशने । प्रतिष्ठारम्भणे देवकूपादेः परिवर्जयेत् । द्वात्रिंशविसावास्ते जीवस्य भार्गवस्य च । द्वासप्ततिमहत्यस्ते पादान्ते द्वादशक्रमात् । अस्तात् प्राक् परयोः पक्षं गुरोर्वाक्यबालते । पचं वृद्धमहास्ते तु भृगुलो दशाहिकः । पादास्ते तु दशाहानि हदो बालो दिनत्रयम्' । उत्सर्गफलमाह नन्दिपुराणं 'यो वापोमग्निसाच्येा विधिवत् प्रतिपादयेत् । कोणेष दककुम्भस्थान् समुद्रानार्च श्रद्धया । चतुरन्ता चतुरर्णास्त ेन दत्ता महौ भवेत्' । चतुरन्ता समुद्रानार्थेति श्रुतेः । तच्चतुःपरिच्छिन्ना चतुरर्ण चतुर्दिगवच्चिन्रजला । अम्भोऽर्णस्तोयपानीयमित्यमरकोषादर्णः पदं जलपरम् । कपिलपञ्चरात्रे | संक्षेपात्तु प्रवच्यामि जलदानफलं शृणु । पुष्करिण्यादिदानेन विष्णुः प्रीणाति विश्वष्टक्' । जलाधारकरणार्थं भूमिदाने फलमाह चित्रगुप्तः । ' जलाशयार्थं यो दद्यात् वारुणं लोकमाप्नुयात्' । भूमिमिति शेषः । कालमाह मत्स्यपुराणे । 'शृणु राजन् प्रवक्ष्यामि तड़ागादिषु यो विधिः । चैत्रे वा फाल्गुने वापि । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy