SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। क्षरा। वृत्त्यधिकारे व्यक्तमाह आपस्तम्बः। 'दायाचं शिलोऽजौ चान्यच्चापरिग्टहीतम्' इति। अपरिग्रहौतमन्याखोकतमस्वामि कमिति यावत्। निर्विष्ट वेतनलब्ध निवेशो भृतिभोगयोरित्यमरनिकाण्ड शेषयोः । अथ रजःस्वलासूकिनोवतम्। पुलस्त्यः । 'एकादश्यां न भुञ्जीत नारी दृष्ट रजस्यपि'। नारी विधवा। सधवाया निषेधात्। तथाच विष्णुः। 'पत्यौ जीवति या नारी उपोष्थ व्रतमाचरेत्। आयुष्य हरते पत्यु नरकञ्चैव गच्छति' । 'तथाच बहुकालिकसङ्कल्यो गृहीतच पुरा यदि। मृतके सूतके चैव व्रतं तत्रैव दुष्यति'। एतेन काम्यव्रतारम्भोऽशौचे न कार्यः। 'मृतके सूतके चैव न त्याज्य हादशीव्रतम्'। तथा 'सूतके मृतके चैव प्रणम्य मनसा हरिम् । एकादश्यां न भुञ्जीत व्रतमेतत्र लुप्यते'। मृतके च नरः स्नात्वेति प्रथमचरणे पाठो वराहपुराणे भविष्योत्तरपद्मपुराणयोः। 'एकादश्यां न भुञ्जौत पक्षयोरुभयोरपि। सूतके मृतके वापि अन्य. स्मिनप्यशौचके । सर्वथा न परित्याज्या इच्छता श्रेय आत्मनः' तत्र यदि दैवात् परित्यक्तं देवार्चनादिकं तदा सूतकान्ते कुर्यात् । तथा मत्स्यपुराणे। 'व्रतस्यान्ते नरः स्नात्वा पूजयित्वा जनार्दनम्। दानं दत्त्वा विधानेन व्रतस्य फलमश्रुते' । एकादशीमुपक्रम्य वराहपुराणम्। 'तममात्प्रमादे दुःखे वा सूतके मृतकेऽपि वा। सात्वा काम्यव्रतं कुर्यात् दानार्चनविवर्जनम्'। मत्स्यपुराणम्। 'गर्भिणी सूतिका नक्तं कुमारी च रजस्वला। यदा शुद्धा तदान्येन कारयेत् क्रियते सदा'! उपवामाचरणे गर्भादिपौड़ासम्भावनायाम्। नक्तं भोजनं कुर्यात्। 'उपवासेष्वशत्रस्य तदेव फलमिच्छतः। अनभ्याखेन योगानां किमिदं व्रतमुच्यताम्' इति नारदप्रश्नानन्तरम् For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy