________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम्।
क्षरा। वृत्त्यधिकारे व्यक्तमाह आपस्तम्बः। 'दायाचं शिलोऽजौ चान्यच्चापरिग्टहीतम्' इति। अपरिग्रहौतमन्याखोकतमस्वामि कमिति यावत्। निर्विष्ट वेतनलब्ध निवेशो भृतिभोगयोरित्यमरनिकाण्ड शेषयोः ।
अथ रजःस्वलासूकिनोवतम्। पुलस्त्यः । 'एकादश्यां न भुञ्जीत नारी दृष्ट रजस्यपि'। नारी विधवा। सधवाया निषेधात्। तथाच विष्णुः। 'पत्यौ जीवति या नारी उपोष्थ व्रतमाचरेत्। आयुष्य हरते पत्यु नरकञ्चैव गच्छति' । 'तथाच बहुकालिकसङ्कल्यो गृहीतच पुरा यदि। मृतके सूतके चैव व्रतं तत्रैव दुष्यति'। एतेन काम्यव्रतारम्भोऽशौचे न कार्यः। 'मृतके सूतके चैव न त्याज्य हादशीव्रतम्'। तथा 'सूतके मृतके चैव प्रणम्य मनसा हरिम् । एकादश्यां न भुञ्जीत व्रतमेतत्र लुप्यते'। मृतके च नरः स्नात्वेति प्रथमचरणे पाठो वराहपुराणे भविष्योत्तरपद्मपुराणयोः। 'एकादश्यां न भुञ्जौत पक्षयोरुभयोरपि। सूतके मृतके वापि अन्य. स्मिनप्यशौचके । सर्वथा न परित्याज्या इच्छता श्रेय आत्मनः' तत्र यदि दैवात् परित्यक्तं देवार्चनादिकं तदा सूतकान्ते कुर्यात् । तथा मत्स्यपुराणे। 'व्रतस्यान्ते नरः स्नात्वा पूजयित्वा जनार्दनम्। दानं दत्त्वा विधानेन व्रतस्य फलमश्रुते' । एकादशीमुपक्रम्य वराहपुराणम्। 'तममात्प्रमादे दुःखे वा सूतके मृतकेऽपि वा। सात्वा काम्यव्रतं कुर्यात् दानार्चनविवर्जनम्'। मत्स्यपुराणम्। 'गर्भिणी सूतिका नक्तं कुमारी च रजस्वला। यदा शुद्धा तदान्येन कारयेत् क्रियते सदा'! उपवामाचरणे गर्भादिपौड़ासम्भावनायाम्। नक्तं भोजनं कुर्यात्। 'उपवासेष्वशत्रस्य तदेव फलमिच्छतः। अनभ्याखेन योगानां किमिदं व्रतमुच्यताम्' इति नारदप्रश्नानन्तरम्
For Private and Personal Use Only