________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुदितत्त्वम् ।
२५८
शावमावसूतकमानाभिधानात् त्रिरात्रवादिसरेऽपि पूर्वाशौचशेषाहेण शुद्धिः । तथा एकदिनपातितुल्यमरणाशीचइये यावदशौचं सर्वगोत्रास्पृश्यत्व यथा 'सर्व गोत्रमसंस्पृश्यं तत्र स्यात् सूतके सति। मध्येऽपि सूतके दद्यात्पिण्डान् प्रेतस्य सप्तये। मरणं यदि तुल्यं स्यान्मरणोन कथञ्चन। अस्पृश्यन्तु भवेहोत्रं सर्वमेव हि बान्धवम्' इत्यादिपुराणवचनात् । एवञ्च तदन्तिमदिने जात्यन्तरमरणे न दिनदयादिवद्धिः किन्तु महागुरुनिपाते इति ध्येयम् अतएव 'समानं लघु चाशीचं पूर्वेणैव विशुद्धयति' इति हारलता। एतेन सजातीयवाहाशौच. सङ्करमात्रे 'अघव डावशीचन्तु पश्चिमेन समापयेत्' इति यम. वचनेनोत्तरव्यपगमात् शुद्विरिति मिश्रोक्तं निरस्तम् अघहावित्यस्य प्रागुताधवधि मदाशौचविषयत्वात् स्नानमानापनेयाङ्गास्पृश्यत्व युक्त त्रिरात्रस्य एकरानागारमृश्यत्वयुक्त विरानेगा गुरुग्णैव शुद्धिः। 'अघानां योगपद्ये तु ज्ञेया शुद्धिगरीयसा' इति देवलवचनैकवाक्यत्वात् एवं जननमरणविरानयोः साङ्कर्ये मरण त्रिरात्राच्छुद्धिः 'मरणोत्पत्तियोगे तु गरीयो मरणं भवेत्' इति देवलवचनान्तरात्। उदयां सूतिकां विनेत्यत्रेदं वीजम् । उदक्याशौचस्य मरणजननाशीच भिन्नत्वं मूतिकाशौचस्य बहुकालव्यापित्वम् अत एव कूर्मपुराण तुल्यकालाशीचमुपक्रम्य मरणाच्छद्धिकता यथा। 'यदि स्यात् सूत के सूतिर्मतके च मृतिर्भवेत्। शेषेणैव भवेच्छुधिरहःशेष हिरात्रकम्। मरणोत्पत्तियोगे तु मरणाच्छ द्विरिष्यते' । शेषेण पूर्वाशौचशेषाहेण अहःशेषे संपूर्णाशौचान्तदिने आनवमाहिवसादित्येकवाक्यत्वात् । अत्र जननस्य तुल्यकालोनमरणेन शयभिधानान्मनुवचनेन पुनमरणजन्मनी त्यत्न पुनः शब्दो मरणमात्रेणान्वितो न तु जन्मनाप्यव्यावर्तकत्वात्।
For Private and Personal Use Only