SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । खेता च सुदृढ़ क्षिपेत'। पितामहः 'क्षेप्ता च क्षत्रियः कार्य: तहत्तिर्बाह्मणोऽथवा। अफरहदयः शान्तः सोपवास. स्तथा शुचिः। इषून प्रक्षिपेडीमान् मारतो वाति वा भृशम् । विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले'। नारदः 'करं धनुः सप्तशतं मध्यमं षट्शतं मतम्। मन्दं पञ्चशतं प्रोक्तमेष यो धनुर्विधिः'। अङ्गलौनां सप्ताधिकं शतं यस्य धनुषः परिमाणं तत् सप्तशतम् एवं षट्शतादिकं पितामहः 'मध्यमेन तु चापेन प्रक्षिपेत्तु शरत्रयम्। हस्तानान्तु शते साई लक्ष्यं कृत्वा विचक्षणः। तेषाञ्च प्रेषितानान्तु शराणां शास्त्रदेशनात्। मध्यमस्तु शरो ग्राह्यः पुरुषेण बलौयसा। शराणां पतनं ग्राह्य सर्पणं परिवर्जयेत्। सर्पन् सर्पन शरो याति दूराद दूरतरं यतः'। पतनं ग्राह्यमिति शरपतनस्थानपर्यन्तं गच्छदित्यर्थः तेन प्रमरवपक्षेऽपि पतनस्थानकशरग्रहणं ततश्च प्रथमत: पुरुपान्तरेण तत्स्थाने शर आनेतव्यः। नारदः 'नदीषु नातिवेगासु तड़ागेषु सरःसु च। देषु स्थिरतोयेषु कुर्य्यात् पुंसां निमज्जनम्'। नातिवेगामु स्थितिविरोधिवेगशून्यासु । विष्णुः ‘पङ्कशैवालदुष्टग्राहमत्यजलौकादिवर्जिते तस्य नाभि मात्रजले मग्नस्यारागहेषिणः। पुरुषस्यान्यस्योरू रहौत्वाऽभिमन्त्रिताम्भः प्रविशेत्। तत: समकालच्च नातिकरमृदुना धनुषा पुरुषोऽपरः शरमोक्षं कुर्यादिति' तस्य शोध्यस्येत्यर्थः अन्यथा तस्येति व्यथै स्यात् अन्यपुरुषस्य स्तम्भधारणमाह स्मृतिः 'उदके प्रान खस्तिष्ठेतर्मस्थूणां प्रग्या च' शोध्यकतकजलाभिमन्वणमाह पितामहः। 'तोय त्वं प्राणिनां प्राण: सृष्टेराबन्तु निर्मितम्। शुडेश्च कारणं प्रोक्त द्रव्याणां देहिनान्तथा। अतस्त्व दर्शयात्मानं शुभाशुभपरीक्षणे । शोध्यकर्तकाभिमन्त्रणमाह याज्ञवल्करः 'सत्येन माभिरक्षन For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy