________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम्।
कर्मणि नानेकोबिधातुं शक्यते गुणः। अप्राप्यतु विधीयन्ते बहवोऽप्य कयत्नतः'। इति किञ्च सर्वेषामेकसंस्काराकान्तित्वेन एकत्वाविवक्षा युक्ता तस्मात् सर्वे प्रहाः सम्मानीया इति एवमभुत्ता प्रातराहारमित्यत्राप्येकत्वाविवक्षा अस्तु सत्यम् अविशेषिताहार-निवृत्तिपरत्वासम्भवाहिशेषापेक्षायामक-वचनं नियामकमन्यथानध्यावसायापत्तेः। आहियते इत्याहार. मवादि ततश्च पूर्वाहे एकाहारं भुत्ता पराहे प्रातःकाले कतनानाचमनः। 'सूर्यः सोमो यमः काल: सन्धे भूता. न्यहः क्षपा। पवनोदिक्पतिभू मिराकाशं खचरामराः । ब्राह्म शासनमास्थाय कल्पध्वमिह सन्निधिम्' इत्यनेन मूया. दोन निवेद्य व्रतं सङ्कल्पयेत्। मैथिलास्तु अद्य भगवन् सूर्य भगवत्योदेवता एतव्रतमाचरिष्यामौत्यनेन भूयाय देवताभ्यश्च निवेद्य सङ्कल्पं कुर्यात् अनेकाहसाध्ये तु अद्यारभ्येति. विशेष इत्याह। हारीतः पतितपाषण्डनास्तिकसम्भाषणानृतालीलादिकमुपवासदिने विवर्जयेत्। कुर्मपुराणे 'वहिमिान्त्यजान् सूतीं पतितञ्च रजखलाम्। न स्पृशेत्राभिभाषेत नेक्षेत व्रतवासरे'। वौधायन उद्योगपर्व च। 'अष्टौ तान्यव्रतघ्नानि प्रापोमूलं फलं पयः। हविर्तामणकाम्या च गुरोर्वचनमौषधम् । अतएव फलाहारादावपि मूलजलाधविरुहम्। ब्राह्मणकाम्यादिषु न न्यूनत्वनियमः। धर्मार्थारब्धव्रतस्यासमाप्तौ मरणेऽपि तत्फलप्राधिमाहाङ्गिराः । 'यो यदर्थं चरेधर्ममसमाप्य मृतो यदि। स तत्पुण्यफलं प्रेत्य प्राप्त याअनुरब्रवीत्। प्रेत्य परलोके। प्रायश्चित्तविवे. कोऽप्येवं वैदिके कर्ममाने नारायणस्सरणनमस्कारी पाह योगि याग्यवस्काः 'ध्यायेनारायणं नित्य नानादिषु च कर्मसु । प्रायश्चित्त्यपि सर्वस्मात् दुस्कृतान्मुच्यते पुमान् । प्रमा
For Private and Personal Use Only