________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम्।
उषःकाले उपोथा तत्र का भवेत्' इति। अत्र दैतनिर्णयः । एकादशौ हादश्योरभयत्र सर्वेषामुपवासविधानं तत्सु क श्रद्धाजड़विषयम्। एकेनैवोपवासेन फलसिझावपरयादिति। तब एकेनैवोपवासेनेत्यादिखोला तोरेकैकपुरुषस्य उभयत्राकाहाविरहायुतो विकल्पः तथाच भविथे। 'स्मृतिशास्त्रे विकल्पस्तु भाकाहापूरणे सति। एतेन साकाइत्व एव स्मृतीनां परस्परान्वयः सूचितः तत्र नेच्छाविकल्पोऽष्टदोषग्रासात् तथाच प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पनात् । तदुजौवनहानां प्रत्येभ्यामष्टदोषता ब्रौहिभिर्यजेत यवैर्यजेत इति श्रूयते। तत्र ब्रोहिप्रयोगे प्रतीतयवप्रमाण्यपरित्यागः अप्रतीतयवाप्रामास्यकल्पनम् इदं तु पूर्वस्मात् पृथक अन्यथासमुच्चयेऽपि यागसिद्धिः स्यात्। अतएव विकल्पेनोभयः शास्त्रार्थः इत्युक्तम्। तथा प्रयोगान्तरे यवे उपादौयमाने परित्यक्तायवाप्रामाण्योज्जीवनं खौलतयवाग्रामाण्य हानिरिति चत्वारो दोषाः। एवं बौहावपि चत्वारः। इत्यष्टो दोषा इच्छाविकल्पे। तथाचोक्तम्। 'एवमिष्टोऽष्टदोषोऽपि यद ब्रोहियववाक्ययोः। विकल्प आथितस्तत्र गतिरन्या न विद्यते'। इति। ननु पुरोडाशाय ब्रोहियवौ विहितौ ताग्नेयादिवत् समुच्चयरूपा गतिरस्विति चेन्न। प्रततक्रतु. साधनोभूतपुरोडाशद्रव्यप्रकतितया हि परस्परानपेक्षी ब्रोहि. यवौ विहिती शक्तश्चैती प्रत्येक पुरोड़ाशं सम्पादयितुम् । तत्र यदि मिथाभ्यां पुरोडाश: सम्पद्येत तदा परस्परानपेक्षे ब्रोहियवविधाटनी उभे शास्त्र बाध्येतामिति। ननु माभू. डाक्यदयसामर्थ्यात् समुच्चयः। अङ्ग महितप्रधानानुष्ठापेक्षप्रयोगविधिबौहियो समुच्चेतमहतीति चेन्न। स हि यथाभिहितान्यङ्गानि समीक्ष्य प्रवर्तमानो न एतानि अन्यथयति
For Private and Personal Use Only