SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५. शस्तित्वम् । पार्थिव । नमो गोभ्यः श्रीमतौभ्यः सौरभयौभ्य एव । नमो ब्रह्म सुताभ्यश्च पवित्राभ्यो नमो नमः। मन्त्रस्य स्मरणादेव गोदानफलमानयात्'। भविष्थे। गामालभ्य नमस्कृत्य कत्वा चैव प्रदक्षिणाम्। प्रदक्षिणी कसा तेन सप्तदीपा वसु. धरा। गवामस्थि न लङ्कत मृते गन्धं न वर्जयेत्। यावदाघ्राति तगन्धं तावन्धेन युज्यते'। विष्णुः । 'गोमूत्र मोमयं क्षौरं सर्पिर्दधि च रोचना। षडङ्गमेतन्माङ्गल्यं पवित्र सर्वदा गवाम्' । षडङ्ग'षटप्रकारकम् । अत्र वैटिककर्मानह. त्वप्रयोजकसंस्कारविशेषरूपमशौचं वैदिककर्माहत्वप्रयोजकसंस्काररूपं शौचम्। म च अशौचाभाव एव शुद्धिन संस्कार• विशेष इति वाच्यम् अघानां योगपद्ये विति न वईयेदघाहानि इत्येताभ्यामशौचे पापपर्यायाधपदप्रदर्शनात् अशौचपदस्य यथाभावरूपत्वं तथा। 'देवाच पितरश्चैव पुत्रे जाते दिजन्मनाम्। आयान्ति तस्मात्तदहः पुण्य षष्ठच सर्वदा'। इत्यादित्यपुराणोयेन शोचे पुण्यपददर्शनात् शौचस्थापि भावरूपता प्रतीयते। तदहरियविच्छिन्न नाडीपर्यन्त परम् । तथाच दानदर्पणे वराहपुराणं यावत् कालं सुते जाते न नाडौ छिद्यते पुनः । चन्द्रसूर्योपरागेण तमाहुः समयं समम्'। कत्यचिन्तामणी देवल: 'जाते पुत्रे पिता श्रुत्वा सचेलं बान. माचरेत् । ब्राह्मणेभ्यो यथाशक्ति दत्त्वा बालं विलोकयेत्' । एतेन 'सूतके तु मुखं दृष्ट्वा जातस्य जनकस्ततः। कत्वा सचेलं मानन्तु शुद्धो भवति तत्क्षणात्। अन्याश्च मातरस्त हत्तद्गेहं न व्रजन्ति चेत्'। इति आदिपुराणवचने मुखं दृष्ट्वेति विशेषणात् पुत्रजन्मनि पितुर्यत् सानमुक्तं तन्मुखदर्शनानन्तर. मेवेति हारलतोक्तं हेयम्। एवं विदेशस्थस्य पितुः पुत्रजन्मअवणे तम्मुखदर्शनावधि अङ्गास्पृश्यत्वं स्यात् किन्तु भादि. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy