________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५.
शस्तित्वम् । पार्थिव । नमो गोभ्यः श्रीमतौभ्यः सौरभयौभ्य एव । नमो ब्रह्म सुताभ्यश्च पवित्राभ्यो नमो नमः। मन्त्रस्य स्मरणादेव गोदानफलमानयात्'। भविष्थे। गामालभ्य नमस्कृत्य कत्वा चैव प्रदक्षिणाम्। प्रदक्षिणी कसा तेन सप्तदीपा वसु. धरा। गवामस्थि न लङ्कत मृते गन्धं न वर्जयेत्। यावदाघ्राति तगन्धं तावन्धेन युज्यते'। विष्णुः । 'गोमूत्र मोमयं क्षौरं सर्पिर्दधि च रोचना। षडङ्गमेतन्माङ्गल्यं पवित्र सर्वदा गवाम्' । षडङ्ग'षटप्रकारकम् । अत्र वैटिककर्मानह. त्वप्रयोजकसंस्कारविशेषरूपमशौचं वैदिककर्माहत्वप्रयोजकसंस्काररूपं शौचम्। म च अशौचाभाव एव शुद्धिन संस्कार• विशेष इति वाच्यम् अघानां योगपद्ये विति न वईयेदघाहानि इत्येताभ्यामशौचे पापपर्यायाधपदप्रदर्शनात् अशौचपदस्य यथाभावरूपत्वं तथा। 'देवाच पितरश्चैव पुत्रे जाते दिजन्मनाम्। आयान्ति तस्मात्तदहः पुण्य षष्ठच सर्वदा'। इत्यादित्यपुराणोयेन शोचे पुण्यपददर्शनात् शौचस्थापि भावरूपता प्रतीयते। तदहरियविच्छिन्न नाडीपर्यन्त परम् । तथाच दानदर्पणे वराहपुराणं यावत् कालं सुते जाते न नाडौ छिद्यते पुनः । चन्द्रसूर्योपरागेण तमाहुः समयं समम्'। कत्यचिन्तामणी देवल: 'जाते पुत्रे पिता श्रुत्वा सचेलं बान. माचरेत् । ब्राह्मणेभ्यो यथाशक्ति दत्त्वा बालं विलोकयेत्' । एतेन 'सूतके तु मुखं दृष्ट्वा जातस्य जनकस्ततः। कत्वा सचेलं मानन्तु शुद्धो भवति तत्क्षणात्। अन्याश्च मातरस्त हत्तद्गेहं न व्रजन्ति चेत्'। इति आदिपुराणवचने मुखं दृष्ट्वेति विशेषणात् पुत्रजन्मनि पितुर्यत् सानमुक्तं तन्मुखदर्शनानन्तर. मेवेति हारलतोक्तं हेयम्। एवं विदेशस्थस्य पितुः पुत्रजन्मअवणे तम्मुखदर्शनावधि अङ्गास्पृश्यत्वं स्यात् किन्तु भादि.
For Private and Personal Use Only