________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतित्वम् ।
२५१ पुराणं मुखादर्शनानन्तरं पुन: नानार्थम् । अत्रान्याश्चेति चकारेण शुहा इति प्राप्तौ तहदिति पिटतुल्यतार्थं तेन यथा पितुः स्नानादङ्गास्पृश्यतानिवृत्तेः सूतिकास्पर्श तत्समानकालास्पृश्य त्वञ्च । 'मातुरेव सुतकं तां स्पृशतः पितुर्नेतरेषाम्' इति सुमन्तुवचनादत्र सूतकमस्पृश्यत्वं तथा सूतिकासपत्नीनां जेयम् अतस्तद्ग्रहगमनं तत् स्पर्शोपलक्षणम्। तासु माटपदप्रयोगोऽप्येतदर्थक इति पत्र मातुरेवेत्येवकारेणान्येषां बालकादीनां स्पृश्यता सदा प्रतीयते। ततस त ऊ मस. मालम्भनमादशरात्रादिति गोभिलसूत्रेण नाडीच्छेदात् परतो मातुरङ्कस्पर्शाभावो दशरावावधि प्रतीयत इति तेन 'माता शुरद्दशाहेन नानात्तु स्पर्शनं पितुः' इत्यनेन प्राप्तस्य मातु. रास्पृश्यत्वस्य नाड़ोच्छ दोत्तरत्वमप्राप्तं विधीयते लाघवा. दन्यथा अश्रुतकल्पनापत्तिः स्यादेवच नाडीच्छदात् प्रामातु: स्पर्श दोषाभावः । एवमेव भट्टनारायणचरणा: । गर्गः । 'श्रुत्वा पत्रस्य वै जन्म कृत्वा वेदोदिताः क्रियाः। अच्छिन्द्रनालं पश्येत्तं दत्त्वा रुक्मं फलान्वित' रागप्राप्तदर्शनेऽपि 'पुत्रानो नरकाद यस्मात् बायते पितरं सुतः । मुखसन्दर्शनेनापि तदुत्पत्ती यतेत सः'। इति वृहस्पत्य लानरकनिस्ताराय 'ऋणमस्मिन् समुबयति अमृतत्वञ्च विन्दति पिता पुषस्य जातस्य पश्येच नौवतो मुखम्' इति वशिष्ठोक्त ऋणापनयनाय च यत् पश्येदिति नियमविधानं तदक्कतपुत्रकार्यपुत्रपरं सत्युवस्तु मुख. दर्शनं विनापि नरकनिस्तारकः। तथाच विष्णुपुराणम् । 'सत्युवेन तु जातेन वेणोऽपि त्रिदिवं ययौ। पुवानो नरकात् वातः स तेन सुमहात्मना' । तेन सुपुत्रेण सतवेणदक्षिणहस्तमन्यनजातेन पृथुना। ब्रह्मपुराणेऽपि 'समुत्पबेन भी विप्राः मत्युवेष महामना। वातः स पुरुषयानः पुवाखो नरका.
For Private and Personal Use Only