________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
शुद्धितत्वम्। तदा'। पिण्ड दाटत्वमात्रेण पितुरानृण्यमाहुः शङ्खलिखितपैठौनसयः। 'यत्र क्वचन जातेन पिता पुत्रेण नन्दति। तेन च अनृणतां याति पितृणां पिण्डदे न वै'। विष्णुधर्मोत्तरेऽपि 'देवानाञ्च पितृणाञ्च ऋषीणाञ्च तथा नरः। ऋणवान् जायते यस्मात्तस्मात् मोक्षे यतेत् सदा। देवानामतृणो जन्तुर्यज्ञैर्भवति नारदः। अल्पवित्तश्च पूजाभिरुपवासव्रतेस्तथा। श्राइन प्रजया चैव पितृणामनृणो भवेत्। ऋषीणां ब्रह्मचर्येण श्रुतेन तपसा तथा'। पुवाम्रो नरकाद यम्मा. दित्यादिकन्तु पुनोत्पत्तिस्तावकम्। न च तद्रूपस्य पुत्रत्वा. भावपरम्। दशास्यां पुत्रानाधेहीति श्रुतो वहवः स्युर्यदा पुत्रा इत्यादि स्मृती च औरसमात्ने पुत्रपदप्रयोगविधानात् । अन्यथा 'श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरौयसौ। अविरोधे सदा काय स्मात्तं वैदिकवत् सदा' इति जावालोक्तं श्रुतेर्बलवत्त्वं बाध्येत। क्षेत्रजातादौ तु पुत्रपदं गौणमेव । 'क्षेत्र जादीन् सुतानेताने कादश यथोदितान् । पुत्र प्रतिनिधीनाहुः क्रियालोपान्मनौषिणः' इति मनुक्तेः कनकं बालकेनापि धारसौयं सर्वरत्नपवित्रदेवात्मकत्वात्तथाच रामायणे महाभारते च परशुरामं प्रति वशिष्ठवाक्यं 'सर्वरतानि निर्मथ्य तेजोराशिसमुस्थितम्। सुवर्णमेभ्यो विप्रेन्द्र रत्न परममुत्तमम्। एत. स्मात् कारणाहे वगन्धर्वोरगराक्षसाः। मनुष्याच पिशाचाच प्रयता धारयन्ति तत्'। तथा 'तस्मात् सर्वपवित्रेभ्यः पवित्र परमं स्मृतम्'। तथा 'अग्नि सकला देवा: सुवर्णच तदात्मकम्। तस्मात् सुवर्ण ददता दत्ताः स्युः सर्वदेवताः' । तस्मात्तत् पादादौ न घायं देवतात्मकत्वादिति प्रसादुलम् । विष्णुधर्मोत्तरे। 'सूतिकावासनिलया जन्मदानाम देवताः । तासां यागनिमित्तार्थ अद्विर्जन्मनि कीर्तिता। षष्ठेखि
For Private and Personal Use Only