________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम् । इति । अत्रैव गोत्रजानामहःस्मृतमिति जावालवचनं ततः परं सर्वथा समानोदकतानिवृत्तेः। मानमात्रमिति नावा शुयन्ति गोत्रजा इति वृहस्पत्युतात्वादिति। ___अथ अशौचसंक्षेपः। जननाशौचमध्ये जननाशौचान्तरपाते पूर्वाशौचकालेन शुद्धिः । पूर्णाशौचान्तदिने पूर्णाशीचान्तरपाते अन्तिमदिनोत्तरदिनहयेन शुद्धिः । अन्तिमदिवसोत्तरप्रभाते सूर्योदयात् पूर्व तत्पाते सूर्योदयावधि दिनत्रयेण शुद्धिः। एवं मरणाशौचेऽपि वड़ितदिनयत्रयाभ्यन्तरे प्रशौचान्तरपाते पूर्वेणैव शुद्धिः। अशौचत्रितयान्तकत्यमेकदैव। तत् द्वितीयदिनकृत्यं तत्परदिने अत्र दशमदिनतत्प्रभातयोः पितृमातृभत्तु मरणे तु न दिनयत्रयाच्छुद्धिः किन्तु स्वाबध्येव सम्पर्णाशौचमिति जातिजननाशौचमध्ये स्वपुत्रजनने पूर्वार्द्ध पूर्वेण परार्द्ध परेण शुद्धिः। एवं ज्ञातिमरणमध्ये पिलमा भर्तमरणे पूर्वार्द्ध पूर्वाशौचकालेन परा? पराशौचकालेन शुद्धिः। स्वपुत्रजननाशौचान्तिमदिनतप्रभातयो तिजनने पिटमाटभक्त मरणाशौचान्तिमदिनतत्प्रभालयो तिमरणेऽपि न दिनयत्रयवृद्धिः। स्वपुत्त्रयोऽस्तु तथा जनने मातापिनोस्तु परस्परं तथा मरणे च दिनयत्रयहद्धिः। जननाशौचयोस्तु सन्निपाते पूर्वजातो यदाशौचास्यन्तरे मृतस्तदा मपिण्डानां सद्य:शौचेन पूर्वाशौचस्य नाश: तन्नाशादेव परजातमापिटव्यतिरिक्तानां परजननाशौचस्य निवृत्तिः। परजातमरणे तु न तथा तस्य पूर्वजननावधिस्थायित्वादिति गुरुचरणाः। एवं द्वितीयजातपित्रोऽस्तु पूर्वाईजातमरण पूर्वाशौचकालावधि अङ्गास्पृश्यत्वयुक्तमशौचं पराईजातमरणे तु स्वावधि जननाशौचमङ्गास्मृश्यत्वयुक्तमिति औत्सर्गिकसमसंख्यदिवसीय जननमरणाशौचयोः
For Private and Personal Use Only