________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૪૨
शुषितवम् ।
तदन्यकालयोस्तु
सन्निपाते मरणा शौचकालेन शुद्धिः । दौर्घकालाशौच कालेन शुद्धिः । ततख पुत्रवत्या विंशतिरात्राशौचान्तदिने पत्युर्मरणे वहुकालोनाशौचकालेन शुद्धिः । तथा सति सपिण्डद्दयजननजातद्वादशाहान्तदिने पिटमाटभर्त्ती मरणेऽपि बहुकालीनाशौचकालेन शुद्धिः । एकाहमरणये यावदशौच सर्वगोवास्पृश्यत्वम् एवं समानोदकमरणेऽङ्गास्पृश्यत्वमेकरात्त्रं विद्युदादिमरणेऽपि तथा । तेनैतचिरात्रं गुरु विदेशमरणे त्रिरात्रं लघु स्नानेनैवाङ्गास्पृश्यत्व निवृत्तेः । ततश्चोभयोः सन्निपाते गुरूणैव शुद्धिः । एवं विदेशमृतज्ञातित्रिरात्रा विदेशस्थ मृतपितृमातृभर्तृ त्रिरावं गुरु संपूर्णाशौचे तु अशक्तानामपि यावदशौचम् श्रचारलवणाशित्वदर्शनात् । अत्रापि तावत् कालं तथासिद्धत्वात्तत्वापि गुरुणैव शुद्धिः तुल्य विरानयोस्तु सन्निपाते पूर्वेणैव शुद्धिः । तथा कन्यापुत्त्रयमजोत्पत्तौ मातुर्मासेन शुद्धिः । तयोरशौचमध्ये मातुः कन्यामरणे सद्यः शुचिर्न पुत्रमरणात् अन्येषान्तु प्रथमपरजातमरणात् एवमन्यद्भाव्यं
जातमरणात् शुद्धि: । सुधीभिरित्यशौच सङ्करः ।
Acharya Shri Kailassagarsuri Gyanmandir
न
अथ विदेशस्थाशौचम् । शौच कालाभ्यन्तरे विदेशस्थाशौचश्रवणे शेषा हैः शुद्धिः । अशौचकालोत्तरश्रवणे तु ज्ञातिजननाशौचं नास्तव पत्रजनने तु मचेल स्नानात् शुद्धिः । मरणाशौचे तु वर्षाभ्यन्तरश्रवणे चाहेण शुद्धिः । सचेलस्नानादङ्गास्पृश्यत्व निवृत्तिः । वर्षोत्तरश्रवणे स्नानेन शुद्धिः । सपिण्डानां पुत्रादीनान्तु मातृपितृभर्त्तृ मरणे तु वर्षोत्तरमेकाहेन शुद्धिः द्वितीयवर्षे श्रवणे सद्यः संपूर्णा शौचातिक्रमे वाहा शौचं न बालाद्यशौचातिक्रमे खण्डाशौचातिक्रमेऽपि । इति विदेशस्था शौचम् ।
I
For Private and Personal Use Only