SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । पुत्रिकायाः पार्वणे पिण्डोदकयोः सम्बन्धात् कन्यामावेऽपि तदयोग्यतायाः सत्त्वात् । कन्यापिण्डोदकसम्बन्धोच्यते एतदनु. सारादपि तस्याः सपिण्डता बोहव्या तस्मादेकपिण्डवधाना. मित्यनेन समानोदकभावः समाख्यात: न तु दशमपर्यन्तं पित्रादिजीवनादिना सापिण्डासम्बन्धेऽपि सापिण्ड विहितं प्रागुक्तयुक्तोः स्वधेत्यस्य तदनुपयुक्तत्वेन वैयर्थ्यापत्तेः। अपुत्र. धनाधिकारस्तु सन्निहिततराभावे सप्तमपुरुषपर्यन्त मृतपित कस्य खोपलक्षितश्राद्धाधिकारः पुरुषत्रय पर्यन्तमिति अत्र खधाशब्दो मन्त्रपरः पितृपक्षपरोऽपि। तथाच गुणविष्णुता श्रुतिः स्वधा वै पितृणामन्त्रमिति' । दशमपुरुषपर्यन्तं समानो. दकत्वेऽपि न त्रिरात्रं किन्तु पक्षिण्यादि तथाहि उदकक्रियामधिकृत्य पारस्करः। 'सर्वे ज्ञातयो भावयन्ति । आसप्तमा. दृशमाहा समान ग्रामवासेन यावत् सम्बन्धमनुस्मरेयुर्वा' इति भावयन्ति निष्पादयन्ति अत्र यावत् सम्बन्धमनुस्मरेयु. रेककुलजातावमिति स्मरणं भवतीत्य नेनैव सर्वेषामुदकदाने प्राप्ते यदा सप्तमाहशमाटुक्तं तत्सत्रिकर्ष तारतम्येनाशौचभेदेऽम्य दककर्म समानार्थमिति । अशौच भेदस्तु सप्तमपुरुषपर्यन्तं सपिण्डत्वाद्दशाहः। ततश्च दशमपुरुषपर्यन्तं वाहः । तथाच विष्णुवृहस्पती। 'दशाहेन सपिण्डास्तु शुध्यन्ति मृतसूतके । विरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्ति गोत्रजाः'। ततः चतुर्दशपुरुषपर्यन्त पक्षिणी ततश्च जन्मनामस्मृतिपर्यन्त. मेकाहः। तथाच मिताक्षराविवादचिन्तामण्योदृहन्मनुः । 'सपिण्डता तु पुरुष सप्तमे विनिवर्त्तते। समानोदकभावस्तु निवर्त्तता चतुर्दशात्। जन्मनामस्मतरे को तत्परं गोत्रमुच्यते' । प्रत्र समानोदकत्वे हिविधे पूर्वत्र गोतमः पक्षिणीमसपिण्ड परन हारीतः। 'मातामहे विरात्र स्यादेकाहस्त्वसपिण्ड के' For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy