SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्वम्। ३५ इति छन्दोगेतरो योषिताः पृथक्वाई दद्यादिति वाय विधेयप्रागर्थापोषकत्वेन खभत पिण्डमात्राभ्यो यतस्तृप्तिरित्यस्यान्वयानुपपत्ते: किन्तु न योषिद्मा इत्यस्य योषिदितरेभ्य इत्यर्थे वृद्यादौ योषिसंप्रदानकविधीनां छन्दोगेतरपरत्व प्रतीयते यजमानावेचितं हविर्जहोतीत्यनुरोधेन स्वर्गकामपदस्यान्तरपरत्ववत्। अथवा न योषिदा इत्यस्य छन्दोगेसरो वृद्यादौ योषियः पृथक्वाई दद्यादित्येवार्थः। ततव वृद्यादौ छन्दोगयोषितां कथं टप्तिरित्याकासामुत्थाप्य उत्तरान्विय इति अन्वष्टकायान्तु साम्नीनामेवाधिकारः । विष्णुवचने होमत्वादेवाग्निप्राप्तेरग्निग्रहणं तबियमार्थम् । न चानम्नौनामम्नौकरणहोमे विप्रपाण्यादेविधानादवापि तथेति वाच्य' प्रकृतीभूत थाहविध्युक्ताधारस्य विलतीभूतवाहविहिताधारण बाधात्। शरमयवहिषा कुशमयवहिधिवत्। न वा लौकिकाम्नौ होमः । 'न पैत्रयजियो होमो लौकिकाम्नौ विधीयते'। इति मनुना निषेधात् वाचस्पति. मिश्रोऽप्येवम् । अथैकादश्यपवासाधिकारिण:। 'यावनोपवसेजन्तुः पमनामदिनं शुभम्' इत्यत्र जन्तुपदश्रवणात् 'अष्टाब्दादधिको मर्यो अपूर्णाशौतिवत्सरः । भुक्तो यो मानवो मोहादेकादश्यां स पापकत्' इति कालमाधवीयतनारदवचने मर्त्य मानवपदयोः श्रवणात् मनुष्यमात्रस्याधिकारी न जात्याश्रमविचारः। एवञ्च 'नित्योपवासी योमर्त्यः सायं प्रातर्भुजिक्रियाम् । संत्यजेन्मतिमान् विप्रः संप्राप्ते हरिवासरे' इति कात्यायनवचने मर्त्य इत्यभिधानानन्तरं यहिप्रपदं तत्तस्थाधिकदोषार्थम् । अन्यथा मर्त्यपदवैयर्थ्यापत्तेः। न च 'अनडान ब्रह्मचारी च हिताम्निस्तथैव च । अनन्त एव सिद्धान्ति For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy