________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
कृत्य तत्त्वम् ।
४ ३८
'धर्माय धर्मेश्वराय धर्मपतये धर्मसम्भवाय गोविन्दाय नमो नमः' इत्युच्चार्य 'ओम् वासुदेवं समुद्दिश्य सर्वपापप्रशान्तये । उपवासं करिष्यामि कृष्णाष्टम्यां नभस्यहम् । श्रद्य कृष्णाष्टमीं देवीं नमचन्द्रसरोहिणीम् । अर्चयित्वोपवासेन भोक्ष्येऽहमपरेऽहनि । एनसो मोचकामोऽस्मि यद्गोविन्द वियोनिजम् । तन्म मुञ्चतु मां त्राहि पतित शोकसागरे 1 आजन्ममरणं यावत् यन्मया दुष्कृतं कृतम् । तत्प्रणाशय गोविन्द प्रमोद पुरुषोत्तम' इति पठेत् । तत आह्निकं निर्वत्य अर्द्धरात्रे तत्प्रतिमासु आवाहन विसर्जनसहित शालग्रामे घटादिस्थ जले वा श्रावाहनविसर्जनरहित पूजयेत् । तत्र । माञ्चापि बालकं सुप्त ं पर्य्यङ्के स्तनपायिनं श्रीवत्सवक्ष: पूर्णाङ्ग नौलोत्पलदलच्छविम्' इति ध्यात्वा श्रम् श्रीकृष्ण स्वागतमिति पृच्छेत् इदमासनं श्रीकृष्णाय नम इत्यासनं दत्वा एतत् पाद्य श्रीकृष्णाय नम इति पाद्य दत्त्वा श्रम् 'यज्ञाय यज्ञेश्वराय यज्ञपतये यज्ञसम्भवाय गोविन्दाय नमो नमः इदमध्य श्रीकृष्णाय नमः इति दद्यात् । इदमाचमनीयम् श्रीम् श्रौक्कष्णाय नमः ततो दधिमधुष्टतात्मकं मधुपर्कमानीय एष मधुपर्क: श्रीकृष्णाय नमः पुनराचमनौयम् ओम् श्रीकृष्णाय नमः लौकिकषष्ट्यधिकशततो लकपरिमितान्यूनजलमानीय इटं स्नानौयं जलम् ओम् श्रीकृष्णाय नमः ओम् 'योगाय योगेश्वराय योगपतये योगसम्भवाय गोविन्दाय नमो नमः' इदं वस्त्रम् ओम् श्रीकृष्णाय नमः इदं रजताभरणम् एष गन्धः एतत् पुष्पम् एष धूप एष दीपः इदं नैवेद्यम् ओम् 'विश्वाय विश्वेश्वराय विश्वपतये विश्वसम्भवाय गोविन्दाय नमो नमः' पानार्थं जलम् इदमाचमनीयं पुनराचमनीयम् एतत्ताम्बूलम् । जपं कृत्वा समप्यं स्तुत्वा प्रणमेत् ततः खग्टह्योक्तविधिनानि
For Private and Personal Use Only
**