________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BE
कत्यतत्त्वम् ।
चीरसर्पिनैवेद्य' प्रधानम् अनन्तादिकं पाद्यादिभिः संपूज्य 'योऽसावनन्तरूपेण ब्रह्माण्डं सचराचरम् । पुष्पवद्धारयेन्मूि तस्मै नित्यं नमो नमः' इत्यनेन त्रिः पूजयेत् । एवं प्रणवादिनमोऽन्तेन खखनाम्ना पूजयेत् । श्रोम् वासुकये नमः श्रोम् शङ्खाय नमः ओम् कम्बलाय नमः श्रोम् कर्कोटकाय नमः श्रीम् शङ्खकाय नमः ओम् कालीयाय नमः ओम् तक्षकाय नमः ओम् पिङ्गलाय नमः ओम् महापद्माय नमः ओम् कुलिकाय नमः ओम् मणिभद्राय नमः श्रोम् धनञ्जयाय नमः श्रम् शेषाय नमः । श्रम् ऐरावताय नमः अशक्तौ गन्धपुष्पाभ्यां पूजयेत् । निम्बपत्राणि गृहे स्थापयेत् । ब्राह्मणेभ्यो दद्यात् खयं भक्षयेच्च । उभयदिने पूर्वाह्न मुहन्यूनपञ्चमोला पूर्वदिने पूजा युग्मात् । श्रावण्यां पौर्णमास्यां श्रावमावश्यकम् ।
अथ भाद्रकृत्यम् । तत्र जन्माष्टमीव्रतं प्रमाणन्तु तिथितखेऽनुसन्धेयं श्रावण्यन्तरितभाद्रकृष्टाष्टम्यां रात्रिमध्यमुहश्रष्टमौरोहिणीरूपजयन्तौलामे तत्रैवोपवास: उभयदिने चेत्तदा परदिने जयन्त्यलाभे तु रोहिणीयुताष्टम्याम् उभयदिने रोहिण्यलाभे तु निशौथ सम्बन्धिन्यष्टम्याम् उभयदिने निशीथसम्बन्धे तदसम्बन्धे वा परदिने इति । तत्र प्रयोगः । पूर्वदिने संयमं विधाय तहिने प्रातः कृतस्नानादिराचान्त: श्रम सूर्य: होम इत्यादि ओम् तद्विष्णोरित्यादि च पठित्वा नारायणं संस्मृत्य ओम् तत्सदित्युचाय्ये उदद्म खस्तिल कुशजलान्यादाय ओम् अद्य भाद्रे मासि कृष्णे पते अष्टम्यातिथौ अमुकगोत्रः श्री मुकदेवशर्मा श्रीविष्णुलोकप्राप्तिकामः श्रीविष्णुप्रीतिकामी वा श्रीकृष्ण जन्माष्टमीव्रतमहङ्करिष्ये । यदि उपवासदिने प्रातः सप्तमौ तदा सप्तम्यान्तिथौ भारभ्येति वक्तव्यम् श्रम्
3
For Private and Personal Use Only