________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छत्यतत्त्वम्।
संस्थाप्य ततिलाभ्याम् ओम् 'धर्माय धर्मखराय धर्मपतये धर्मसम्भवाय गोविन्दाय नमो नमः' वाहा इत्यनेनाष्टोत्तरशतमष्टाविंशतिमष्टौ वा आहुतीर्जुहुयात्। प्रोम् 'विश्वाय विश्वेवराय विखपतये विखसम्भवाय गोविन्दाय नमो नमः' । इत्यनेन वापयेत्। ततः ‘पादावमुञ्चयन्ती श्रीदेवक्यावरणान्तिके। निषा पङ्कजे पूज्या नमो देव्य श्रियै' इत्यनेन श्रियं पूजयेत्। ततो गुड़तेन वसोर्धारां दद्यात्। नाड़ी. च्छेदं भावयेत्। ओम् षष्ठर नम इति षष्ठी पूजयेत्। ततो भगवतः श्रीक्ष्णस्य नामकरणानप्राशनचूड़ाकरणोपनयोहाहान भावयेत् ततश्च प्रणवादि नमोऽन्तेन तत्तनामभिः दैवक्ये वसुदेवाय यशोदायै चण्डिकायै बलदेवाय यक्षाय गङ्गायै ओम् चतुर्मुखाय इत्येतान् यथाशक्त्य पचारैः पूजयेत् । शङ्ख पुष्य दूर्वा कुशचन्दनान्यादाय भूमौ जानुनी पातयित्वा ओम् 'लौरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव। रहाणाऱ्या शशाङ्गेदं रोहिण्या सहितो मम'। सोमाय सोमेश्वराय सोमपतये सोमसम्भवाय गोविन्दाय नमो नमः'। इत्यय दद्यात्। तत: प्रणाममन्त्री ओम् 'ज्योत्स्नायाः पतये तुभ्यं ज्योतिषां पतये नमः। नमस्ते रोहिणीकान्त सुधावास नमोऽस्तु ते। नभोमण्डलदीपाय शिरोरत्नाय धूर्जटेः। कलाभिर्वईमानाय नमश्चन्द्राय चारवे'। ततश्च 'अनघं वामनं शौरि वैकुण्ठ पुरुषोत्तमम्। वासुदेवं हृषीकेशं माधवं मधु. सूदनम् । वराहं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् । दामोदरं पझलाभं केशवं गरुड़ध्वजम् । गोविन्दमच्य तं देवमनन्तमपराजितम्। अधोक्षजं जगहौजं सर्गस्थित्यन्तकारिणम् । अनादिनिधनं विष्णं त्रिलोकेशं त्रिविक्रमम्। नारायणं चतुर्वाहु शङ्खचक्रगदाधरम्। पीताम्बरधरं नित्यं वनमाला
For Private and Personal Use Only