________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यजुर्वेदिशावतत्त्वम् । ५०१ यद्यपि पारस्करेण पित्रादौनामेवोपादानं कृतं न मात्रादीनां तथापि पार्वणे शुद्धन्तां पितर इत्यादिमन्त्राणां मातामहादाविवोहेन नान्दोमुख्यो मातरः प्रौयन्तामित्यूहेन मन्त्रादिष विनियोगः न च मातामहानामपि एवमित्यादिवचनादस्तु तत्र प्रतावूहो यावह चनन्तु वाचनिकमिति न्यायात् प्रकृते तु वचनाभावान प्रकतावूहोऽपूर्ववादित्यादिकात्यायनवचनात् कथमूह इति वाच्यम् । अत्र जीवति पित्रादौ उक्त क्रमातिटे. शस्य यावत् पार्वणोद्देश्य एवाकाहितत्वेन मातामहानामिति बहुवचनेन तेषामेवोपाटानान्मात्रादीनामपि पार्वणोद्देश्यत्वाविशेषात् तनोहविधर्वाचनिकत्वात् । अन्यथा मात्रादिजीवने वृधन्वष्टकादौ अनिर्णयापत्ते: जीवति पितरि वृद्धप्रपितामहे श्राडे शुद्धन्तामिति बहुवचनस्यानूहापाताच्च । न च पार्वणीयत्वेन वृयादावहविधायकमिति वाच्यं तस्य सकल श्राद्ध प्रकृतिवेन विकतावपि तथात्वलाभात् । प्रोयन्तामित्यस्य सर्वत्रानु. षङ्गः स्वधावाचने तन्त्रतानिषेधादिति प्राञ्चः अनुषङ्ग एव सूत्र स्वरस इति पाश्चात्याः न वधाच प्रयुञ्जौतेति पारस्करसूत्रेण खधावाचननिषेधात् अध्ये ऽक्षव्योदके इत्यस्याविषयवे लाघवात् सक्कदेव नान्दोमुनाः पितरः पितामहाः प्रपितामहाः प्रौयन्तामित्यादि वाच्यम्। नानुषङ्गो गौरवात् बाधकं विना सूत्रखरसहानेरनौचित्यात् अतएव पारस्करण विवाहप्रकरणे जायाहोमे सर्ववानुषजतीत्युक्तम्। न स्वधेति अत्र मामान्यतो निर्देशात् वाक्ये मन्त्र वधावाचने च स्वधानिषेधः अतएव वहृचकारिका प्रदर्शनार्थी। 'वधयेति पदस्थाने पुथ्याशब्द वदेदिह। पितृनिति पदात् पूर्व वदेवान्दोमुखानिति'। अत्र ब्रह्मपुराण। 'दद्यावान्दोमुखेभ्यश्च पिलभ्यो विधिपूर्वकम्' इत्युपक्रम्य द्राक्षामलमूलानि यवांचाथ निवे.
For Private and Personal Use Only