SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वेदिशावतत्त्वम् । ५०१ यद्यपि पारस्करेण पित्रादौनामेवोपादानं कृतं न मात्रादीनां तथापि पार्वणे शुद्धन्तां पितर इत्यादिमन्त्राणां मातामहादाविवोहेन नान्दोमुख्यो मातरः प्रौयन्तामित्यूहेन मन्त्रादिष विनियोगः न च मातामहानामपि एवमित्यादिवचनादस्तु तत्र प्रतावूहो यावह चनन्तु वाचनिकमिति न्यायात् प्रकृते तु वचनाभावान प्रकतावूहोऽपूर्ववादित्यादिकात्यायनवचनात् कथमूह इति वाच्यम् । अत्र जीवति पित्रादौ उक्त क्रमातिटे. शस्य यावत् पार्वणोद्देश्य एवाकाहितत्वेन मातामहानामिति बहुवचनेन तेषामेवोपाटानान्मात्रादीनामपि पार्वणोद्देश्यत्वाविशेषात् तनोहविधर्वाचनिकत्वात् । अन्यथा मात्रादिजीवने वृधन्वष्टकादौ अनिर्णयापत्ते: जीवति पितरि वृद्धप्रपितामहे श्राडे शुद्धन्तामिति बहुवचनस्यानूहापाताच्च । न च पार्वणीयत्वेन वृयादावहविधायकमिति वाच्यं तस्य सकल श्राद्ध प्रकृतिवेन विकतावपि तथात्वलाभात् । प्रोयन्तामित्यस्य सर्वत्रानु. षङ्गः स्वधावाचने तन्त्रतानिषेधादिति प्राञ्चः अनुषङ्ग एव सूत्र स्वरस इति पाश्चात्याः न वधाच प्रयुञ्जौतेति पारस्करसूत्रेण खधावाचननिषेधात् अध्ये ऽक्षव्योदके इत्यस्याविषयवे लाघवात् सक्कदेव नान्दोमुनाः पितरः पितामहाः प्रपितामहाः प्रौयन्तामित्यादि वाच्यम्। नानुषङ्गो गौरवात् बाधकं विना सूत्रखरसहानेरनौचित्यात् अतएव पारस्करण विवाहप्रकरणे जायाहोमे सर्ववानुषजतीत्युक्तम्। न स्वधेति अत्र मामान्यतो निर्देशात् वाक्ये मन्त्र वधावाचने च स्वधानिषेधः अतएव वहृचकारिका प्रदर्शनार्थी। 'वधयेति पदस्थाने पुथ्याशब्द वदेदिह। पितृनिति पदात् पूर्व वदेवान्दोमुखानिति'। अत्र ब्रह्मपुराण। 'दद्यावान्दोमुखेभ्यश्च पिलभ्यो विधिपूर्वकम्' इत्युपक्रम्य द्राक्षामलमूलानि यवांचाथ निवे. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy