________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदुर्गाचनपञ्चतिः।
येत्। ओम् उत्तिष्ठ देवि चामुण्ड शुभां पूजां प्रग्रह्य च । कुरुस्व मम कल्याण मष्टाभि शक्तिभिः सह। गच्छ गच्छ परं स्थानं स्वस्थानं देवि चण्डिके। ब्रज स्रोतो जले वृद्धा तिष्ठ गेहे च भूतये । इत्याभ्यां प्रतिमा विल्वशाखाञ्च नव. पत्रिकाञ्च उत्थाम्य स्थानान्तरे नीत्वा पूर्ववत् पिष्टकप्रदीपादिभिर्नीराजयेत्। ततो नृत्यगीतवाद्यब्रह्मघोष क्रीड़ाकौतुकमङ्गलपुरःसरं स्रोतोजलसमीपं गत्वा ओम् दुर्गे देवि जगन्मातः स्वस्थानं गच्छ पूजिते। संवत्सरव्यतीते तु पुनः रागमनाय च । इमां पूजां महादेवि यथाशक्ति निवेदिताम् । रक्षार्थन्तु समादाय व्रजख स्थानमुत्तमम्। इत्याभ्यां स्रोतसि मज्जयेत्। ततो धूलिकर्दमविक्षेपकौड़ाकौतुकमङ्गलभगलिङ्गाभिधानं भगलिङ्गप्रगौतपराक्षिप्तपराक्षेपकरूपं शावरोत्सवं कुर्यात् । ततो देव्या अलङ्कारादिकं ब्राह्मणेभ्यो दद्यात्। ततः शान्त्याशिषो ब्राह्मणेभ्यो ग्रहीयात् इति। इति वन्द्यघटीय श्रीमन्महामहोपाध्याय रघुनन्दनभट्टाचार्यविरचिता शारदीया महापूजापद्धतिः
समाप्ता।
For Private and Personal Use Only