SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गाचनपञ्चतिः। येत्। ओम् उत्तिष्ठ देवि चामुण्ड शुभां पूजां प्रग्रह्य च । कुरुस्व मम कल्याण मष्टाभि शक्तिभिः सह। गच्छ गच्छ परं स्थानं स्वस्थानं देवि चण्डिके। ब्रज स्रोतो जले वृद्धा तिष्ठ गेहे च भूतये । इत्याभ्यां प्रतिमा विल्वशाखाञ्च नव. पत्रिकाञ्च उत्थाम्य स्थानान्तरे नीत्वा पूर्ववत् पिष्टकप्रदीपादिभिर्नीराजयेत्। ततो नृत्यगीतवाद्यब्रह्मघोष क्रीड़ाकौतुकमङ्गलपुरःसरं स्रोतोजलसमीपं गत्वा ओम् दुर्गे देवि जगन्मातः स्वस्थानं गच्छ पूजिते। संवत्सरव्यतीते तु पुनः रागमनाय च । इमां पूजां महादेवि यथाशक्ति निवेदिताम् । रक्षार्थन्तु समादाय व्रजख स्थानमुत्तमम्। इत्याभ्यां स्रोतसि मज्जयेत्। ततो धूलिकर्दमविक्षेपकौड़ाकौतुकमङ्गलभगलिङ्गाभिधानं भगलिङ्गप्रगौतपराक्षिप्तपराक्षेपकरूपं शावरोत्सवं कुर्यात् । ततो देव्या अलङ्कारादिकं ब्राह्मणेभ्यो दद्यात्। ततः शान्त्याशिषो ब्राह्मणेभ्यो ग्रहीयात् इति। इति वन्द्यघटीय श्रीमन्महामहोपाध्याय रघुनन्दनभट्टाचार्यविरचिता शारदीया महापूजापद्धतिः समाप्ता। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy