________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५२
श्रीदुर्गाचनपद्धतिः।
मन्त्रेण अष्टोत्तरशतकत्वो जुहुयात्। स्वग्टयोतविधिना दक्षिणासहितं होमशेषं समापयेत् । असामर्थ्य होमकरणाय ब्राह्मणं वृणुयात्। शूद्रम्तु सदैव होमाय ब्राह्मणं वृणुयात् । तत: प्रार्थयेत। ओम् यज्ञच्छिद्रं तपश्छिद्रं यच्छिद्र पूजने मम। सवै तदच्छिद्रमस्तु भास्करस्य प्रसादतः। यहत्तं भक्तिभावेन पत्र पुष्प फलं जलम्। आवेदितच नैवेद्यं तद् ग्रहाणानुकम्पया। प्रोम् यदक्षरं परिभ्रष्टं मात्राहीन यद्भवेत्। क्षन्तुमर्हमि मे देवि कस्य न स्वलितं मनः । ततस्ताम्सादिपात्र कुशन यतिलजलानि श्रादाय श्रीम् अद्य आश्विनै मासि शुक्ल पक्षे महानवम्यां तिथौ अमुकगोत्रः श्री अमुकदेवशर्माकतेतहाभिक शरत्कालीन दुर्गामहायजा. कर्मण: प्रतिष्ठार्थ दक्षिणामिदं काञ्चनं तन्मूल्यं वा विष्णुदैवतम् अमुकगोत्राय अमुकदेवशर्मणे ब्राह्मणाय तुभ्यमहं ददे। अन्यार्थ करणे तु ददे इत्यत्र ददानीति विशेषः। ब्राह्मणा. सन्निधाने तुभ्यं विना यथासम्भवगोत्रनाम्ने इति विशेषः । ततो ब्राह्मण कुमारों पादप्रक्षालनपूर्वकं यथेष्ट द्रव्यं भोजयित्वा तहस्तादचतादिकं शिरसि विधाय भक्त्वा अनुव्रजेत् । ब्राह्मणान् भोजयेत् शेषकालं गौतवाद्यादिभिर्नयेत्।।
अथ दशमौकत्यम् । क्वतम्नानादिराचान्त: पूर्ववहेवीं पाद्या. दिभिर्यथालाभं वा संपूज्य श्रोम् दुगों शिवाम् [६७२ पृ० २ पं] इत्यादिना स्तुत्वा प्रणम्य महिषघ्नोति आदिना सर्वमङ्गल मङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये वाम्बके गौरि नारायणि नमोऽस्तु से। इत्यन्तेन संप्रार्थ्य ओम् विधिहौनं क्रियाहीनं भक्तिहीनं यदर्चितम्। पूर्ण भवतु तत् म त्वत् प्रसासादात् महेवरि। इति संप्रसाद्य संहारमुद्रया पुष्प रहौत्वा क्षमतेति विसृज्य निर्माल्यग्टहीत्वा चण्डेश्वर्यै नम इति ऐशान्यां दिशि पूजा
For Private and Personal Use Only