SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ शुदितत्त्वम्। घातिनी। वाहाशीचे निवृत्तं तु श्राद्धं प्राप्नोति शास्त्रवत्' । ऋग्वे दवादात 'इमानावीरविधवा' इत्यादिमन्त्रात्। एवञ्च अङ्गिरो ब्रह्मपुराणवचनपयालोचनया। ब्राह्मण्यादिसकलभायाणां स्वगतभर्तगतफलविशेषार्थिनीनां गर्भवती बालापत्यादिव्यतिरिक्तानां सहमरणानुमरणयोरधिकार इति। विवादकल्कतरुरत्नाकरौ। तत्र ब्राह्मण्याद्यनुमरणाधिकारो ऽसङ्गतस्तस्यास्तनिषेधात्। तथाच मिताक्षरायां देवबोधकतयाज्ञवल्काटोकायाञ्च गोतमः। 'पृथक्चिति समारुह्य न विप्रा गन्तुमर्हति' । तस्माद् ब्राह्मण्याः सहमरणमेव इतरासान्तभयमिति कल्पतरूरत्नाकरशुद्धिचिन्तामणिषु पादुकाइयमिति दर्शनात पादुकादिकमित्यपपाठः किन्तु पादुकाहय मित्यपलक्षणम् उशनसा विप्रेतरासां द्रव्यविशेषमनुपादाय पृथचित्यारोहणमात्रोतः। यथोशमा: 'पृथचितिं समासह्य न विप्रा गन्तुमहति । प्रन्यासामेव नारीणां स्त्रीधर्मोऽयं परः स्मृतः'। मदनपारिजातोऽप्य वम्। शिष्टाचारोऽपि तथा। कत्यतत्त्वार्णवे वृहन्नारदीयम्। 'बालापत्याश्च गर्मिण्यो ह्यदृष्ट ऋतवस्तथा। रजस्वला राजसूते नारोहन्ति चिता शुभे'। राजसूते इति सगरमातुः सम्बोधनम्। वृहस्पतिः । 'बालसम्बईनं त्यत्वा बालापत्या न गच्छति। रजस्वला सूतिका च रक्षेदर्भच्च गर्भिणी'। एवमन्य तश्चेद बालसम्बईनं स्यात्तदा तस्या अप्यधिकारः। व्यासः । 'दिनकगम्यदेशस्खा साध्वी चेत् कनिर्णया। न दहेत् स्वामिनं तस्या यावदागमनं भवेत्। भविष्यपुराणे। तीयेऽति उदक्याया मृते भर्तरि वै विजाः। तस्यानुमरणार्थाय स्थापयेदेकरानकम्'। तस्य भर्तुः तथा 'एकां चितां समासाद्य भर्तारं यानुगच्छति। तदभर्तुर्यः क्रिया कर्ता स तस्याष क्रियाचरेत्। एतच For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy