SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४५४ Acharya Shri Kailassagarsuri Gyanmandir कत्यतत्त्वम् । अथ विष्णुत्थानम् । तत्र दिने रेवत्यन्तयुक्तायां द्वादश्यां रात्रौ रेवत्यन्तपादयोगे तु दिवा तृतीयभागे रेवत्यन्तयुक्तद्दादश्याम् उत्थानम् । विहित तत्तत्पादविशेषाभावे । नक्षत्रयोगात्रिभादौ द्वादश्याम् । दादश्यामृताभावे एकादशी प्रभृतिपौर्णमास्यन्तान्यतमतिथौ निशाद्यनादरेण पादविशेषयोगे । तदभावे केवलायां द्वादश्यां सन्ध्यायामेव शयनावर्त्तनादिकम । ततो विष्णु' संपूज्य श्रम् 'महेन्द्ररुद्रेभिन्यमानो भवानृषिर्वन्दितवन्दनीयः । प्राप्ता तवेयं किल कौमुदाख्या जाग्गुष्व जाग्गुष्व च लोकनाथ | मेघा गता निर्मलपूर्णचन्द्रः शारद्यपुष्पाणि शारद्य पुष्पाणि च लोकनाथ । अहं ददानीति च पुण्य हे तोजग्टष्व जाग्टष्व च लोकनाथ' । ततश्च 'उत्तिष्ठोत्तिष्ठ गोविन्द त्यज निद्रां जगत्पते ! | त्वया चोत्थौयमानेन उत्थितं भुवनत्रयम्' इति पठेत् । तत्र एकादश्यादितिथिपञ्चके वकपञ्चकम् । 'वकोऽपि तत्र नाश्रीयान्मत्स्यञ्चैव कदाचन' इति वचनात् । कार्त्तिक्यां गोदानादौ फलाधिकयं 'कार्त्तिक्यां गोप्रदो भवेत् । अथ मार्गशीर्ष कृत्यम् श्राखिनशुक्लपक्षे नवान्नवाडा करणे विंशतिदण्डाधिक त्रयोविंशतिदिनाभ्यन्तरे शुक्लपक्षे तत् श्राद्धं कर्त्तयम् । तत्र मार्गशीर्षस्य विंशतिदण्डाधिक प्रथमदिनेतरेषु कुजशनिशक्रवारेतरेषु नन्दारितात्रयोदशीतरतिथिषु जन्माष्टमचन्द्र जन्मतिथि- जन्मनक्षत्रत्रय पञ्चमतारा सप्तमतारात्रयेतरेषु पूर्वात्रयमघाभरणी अश्लेषातरेषु श्राच तच्छेषभोजनञ्च कुय्यात् श्रादानधिकारिणा तु प्रागुक्तकाले देवादिभ्यो नवान्नं दत्त्वा भोक्तव्यं किन्तु प्रश्न षाकृत्तिका ज्येष्ठामूला पूर्वभाद्रपदकेषु अपि नवान्नभोजनं न कर्त्तव्यम् । चन्द्रताराद्यशुद्दौ प्रतीकारमाह देवलः । 'कर्म कुर्य्यात् फलावाय चन्द्रादिशो For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy