SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शहितत्त्वम् । २४५ संस्पर्शकर्तृणाम्। संवतः। 'नाते पुत्बे पितुः सानं सचेलन्तु विधीयते। माता शुढेधशाहेन घानात्तु स्पर्शनं पितुः'। शुडेवत् स्पर्शमात्रे उत्तरवाक्ये तथा दर्शनात् । सपिण्ड मरणं प्रकृत्याखलायनः। 'विरानमक्षारलवणानाशिनः स्युह्रदशराचं महागुरुष्विति'। महागुरूनाह विष्णुः । 'वयः पुरुषस्य महागुरवो भवन्ति पितामाताचार्यश्चेति' आचार्यश्च 'उपनीय ददहेदमाचार्यः स उदाहृतः' इति याज्ञवल्कयोक्त: । तन्मरखे विरानाशौचित्वेन नैतादृनियमः ! पत्यु महागुरुत्वमाह रामायणे सौता प्रति अनसूयावाक्यम् । 'नातो विशिष्टं पश्यामि बान्धवं वै कुलस्त्रियाः। पतिर्बन्धुगतिर्भर्त्ता दैवतं गुरुरेव च'। शातातपः। 'गुरुरग्निहिजातीनां वर्णानां ब्राह्मणरे गुरुः । पतिरेको गुरुःस्त्रीणां सर्वचाभ्यागतो गुरुः' इति अत्रैकपदेन दत्तस्त्रीणां पिटमाटव्यावृत्तिः। अत्राशौचस्याघहमिहिशेषसोन तद्रहितेऽपि अशौचमाने पूर्वा पराईपतितत्वेन व्यवस्था मैथिलोक्ता हेया। अतएव नवमदिनाभ्यन्तरपातिनि तुल्याशौचे तु प्रथमेन समापनं बौधायनोक्तम्। यथा 'अथ चेद्दश राना: सनिपते घुराय दशरात्रमानवमादिवसात्'। दशराना इति 'शुद्धेहिप्रो दशाहेन हादशाहेन भूमिपः। वैश्यः पञ्चादशाहेन शूद्रो. मासेन सुद्धाति' इति मनतखखजात्यलाशौच परम्। पानवमादिति च तत्तदुपान्त्यदिकपरम् एवं पञ्चमी रानिमित्यपि खखजात्य लाशौचाईपरं 'समानागौचं प्रथम प्रथमेन समा. पयेत्' इत्ले कवाक्यत्वात्। अत्रा दशरालमित्याद्यपदमेकपरं तथाच पूर्णाशीचपूर्वाई समानाशेवगते पूर्वेण उपान्त्यदिनाभ्यन्तरे चेत् तदा परेण अन्त्यदिने महागुरुनिपातेऽपि दिनहयादिपिरिति मिश्राःतन माद्यपदस्यैकार्थत्वे लक्षणा For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy