________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
शुद्धितत्त्वम्।
पत्तेः 'अन्तर्दशाहे स्याताञ्चेत् पुनर्मरणजन्मनौ' इति जनना. शौचमध्य इति 'अथ चेद्दशरात्राः सनिपते युः' इति ममानं लघुचाशौचमित्यादिमनुविष्णुबौधायनलघुहारीतवचनानामे क. वाक्य तया उपान्त्य दिनमध्ये अशौचान्तरपाते पूर्वेणैव शुद्धिः । अन्य था अघडिमदाशौचमित्यादिवचने अववृद्धि पदस्यानवयाञ्च : असमानमिति अममानं पूर्वजातं जननाशौचं हितीयेन मरणाशौच कालेन समापयेत्। 'सूतके मृतकं चेत् स्यान्मतके मूतकं तथा। मतेन सूतकं गच्छ बेतरत् सूतक न तु' इति लघुहारोतवचनेकवाक्यत्वात्। एवञ्च यदि जननस्य परभाविनापि मर हो न समापनं तदा स्वल्पकालीनस्यापि पूर्वभाविना दीगण सुतरां समापनम् । शङ्खवचनस्य समानं लघुचाशौमिति पारिजातपाठे सुतरां तथैवार्थः । विष्णुः । 'जननाशोचमध्ये तु यद्यपरं जननं स्यात्तदा पूर्वा शौच व्यपगमे शुद्धिः। रात्रि शेषे दिनहयेन प्रभाते दिनत्रयेण सामागोचमध्ये नातिमरणेऽप्येवमिति'। रात्रि शेष इति पुनसकयोः शेष इत्यमरोक्तः शेषशब्दस्यास्त्रीलिङ्गत्वात् स्त्रीलिङ्गविशेष ण त्वेऽपि न स्त्रीलिङ्गत्वम्। तेन रात्रिःशेषो. ऽवपित्तो यत्र तत्राशो चान्त्यदिने इत्यर्थः । अहःशेषे हिरानकमित्य नेनानवमाद्दिवमादित्यनन चैकवाक्यत्वात्। प्रभाते तविलोयोत्तर प्रभातेऽरुणादयात्प्रभृति-सूर्योदय प्राक्काले। 'प्रभातायाञ्च शवयां भास्करऽदिते तथा' इति विष्णुधर्मो. समय च नात्। उदयमाह गृह्य मंग्रहे। रेखामानञ्च दृश्येत रश्मिभिश्च समन्वितम्। उदयं तं विजानीयाडामं कु-हिचक्षणः'। अत्र सनिबन्धुभिर्दशमदिनादधिकेन दिनहयेनेति व्याख्यानादिनहयेन पूर्वाशौचस्वापि समापनम्। अन्यथा पराशौचमाचकालले खनिमित्ताबध्येव दिनदयं स्थान च
For Private and Personal Use Only