SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्वत्यतत्त्वम् । ૪૫ अथ माघसप्तमी । तव उभयदिने अरुणोदयकाले सप्तमीलाभ पर्वदिने एकदिने तल्लाभे तद्दिने अरुणोदयकाले सामान्यजले घोम् अद्येत्यादि सूर्यग्रहणकालीन गङ्गास्रानजन्यफलसमफलप्राप्तिकामो आयुरारोग्यसम्पत्कामी अरुणोदयवेलायां स्नानमहं करिष्ये । इति सङ्कल्पा यथाविधिस्नानेतिकर्त्तव्यतां विधाय सप्तवदरपत्राणि सप्तार्कपत्राणि च शिरसि निधाय श्रम् 'यद् यज्जन्मकृतं पापं मया सप्तसु जन्मसु । तन्मे रोगञ्च शोकञ्च माकरी हन्तु सप्तमी' । इत्यच्चार्य स्वायात् ततो यथाकालं सप्तवदरौफलार्कपत्रशालितिल दूर्वाक्षतचन्दनयुक्तजलमादाय श्रम् श्रद्येत्यादि आयुरारोग्यसम्पत्कामः श्रीसूयायाय महं ददे इति सङ्कल्पा श्रम् 'नमो विवखते ब्रह्मन् भावते विष्णुतेजसे । जगत्मवित्रे शुचये सवित्रे कर्मदायिने' इति । श्रनन्तरम् श्रम् 'जननी सर्वभूतानां सप्तमौ सप्तसप्तिके । सप्तव्याहृतिके देवि नमस्त रविमण्डले' इति पठित्वा श्रीसूर्ययाय नमः इति पठित्वा अध्य दद्यात् । ओम् 'सप्तसप्तिवहप्रौत सप्तलोकप्रदीपन । सप्तम्यां हि नमस्तुभ्यं नमोऽनन्ताय वेधसे' । इत्यनेन प्रणमेत् शूद्रेणापि स्नाने तूष्णीं विधानात् स्नानमन्त्रं विना अर्घ्यप्रणाम - मन्त्रा: पाय्याः पौराणिकत्वात् । गङ्गायान्तु बहुशत सूर्य्य: ग्रहणकालौनगङ्गास्रानजन्य फल समफलप्राप्तिकामो गङ्गायां खानमहं करिष्य इति वाक्य विशेषः । अत्र अर्घ्यमङ्गम् एतत् स्नानादेव माघप्रातः स्नानं तन्त्रेणैव सिप्रति । अथ विधानसप्तमोव्रतम् । प्रथमतो ब्राह्मणान् स्वस्तिवाच्य ओम् सूर्यः सोम इत्यादि पठित्वा ताम्रादिपाचे कुशतिलजलान्यादाय ओम् तत्सदित्यच्चार्य श्रम् श्रद्य माघे मासि शक्त े पचे सप्तम्यान्तिथौ आरभ्य प्रतिमासीयशुक्ल For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy