________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम् ।
T
प्रकाशे । 'निवर्त्तयति यो मोहात् क्रियामन्यनिवर्त्तिताम् । विविघ्नस्तेन भवति पितृहा चोपजायते । तस्मात् प्रेतक्रिया येन केनापि च कृता यदि । न तां निवर्त्तयेत् प्राज्ञः सतां धर्ममनुस्मरन्' इति वायुपुराणाञ्च । सर्वेषान्तु मतं कृत्वेति द्रव्येण च अविभक्त ेन इत्यनेन तेषामेतदेव कर्त्तव्यमिति प्रति पादितं न तु तदभावे पृथक्करणविधायकं विध्यन्तरकल्पनापत्तेः । अतएव संवत्सरप्रदौपे हलायुधेनोक्तम् । यदि मायकनिष्ठोऽग्निमान् ज्येष्ठी निरग्निस्तदा कनिष्ठ ेन दर्शा दर्वाक् सपिण्डने कृतं सपिण्डनं ज्येष्ठ ेन पुनर्नावर्त्तनीयं पृथक्करणनिषेधात् । एवं कनिष्ठस्य वृद्धिनिपातेऽपि बोध्यम् इति श्राद्धचिन्तामणौ एतच्च विदेशस्थ ज्येष्ठे तु बोध्य स्वदेशस्थे त ज्येष्ठ तहारेवापक्कष्य कनिष्ठ ेन कर्म कर्त्तव्यमिति । शुद्धिचिन्तामणौ तु यद्यपि 'अकृत्वा प्रेतकाय्याणि प्रोतस्य धनहारकः । वर्णानां यद् बधे प्रोक्तस्तद् व्रतं नियतञ्चरेत्' इति शङ्खवचनेन सर्वेषामेव पुत्राणां प्रेतश्राद्धकर्त्तत्वमायाति । तथापि स्वीयखीयधनदानद्वारा तत्कारयितव्यम् । सर्वेषान्तु मतं कृत्वेति लघुहारोतमरीचिवचनादित्युक्तम् । प्रत्याब्दिक एवं पृथक्करणमाह लघुहारीतः । 'प्रत्यब्दमितरे कुर्युरे - कोदिष्ट पृथक्सुताः । यावन्त एव पुत्राः स्युः पिण्डास्तावन्त एव हि । इतरे प्रतकाय्यधिकाय्र्यन्ये । 'कन्या वैवाहिक - चैव प्रेतकाय्र्यञ्च यत् कृतम् । तत् सर्वं हि प्रदातव्यं कुटुम्बेन कृतं प्रभोः' इति कात्यायनवचने प्रभोरिति कर्त्तरि षष्ठौ । तेन प्रभुणा दातव्यमित्यर्थः । इति रत्नाकरव्याख्यानात्तदायितव्यद्रव्यदानादपि प्रत्यवायानुदयः । किञ्च पृथङ् नैव सुताः कुर्युरिति श्रवणात् सर्वेषान्तु मतं कृत्वेत्यत्र सर्वेषां पुत्राणां फलायेदं श्राद्धं भवत्विति मतं ज्ञानं कृत्वेति व्याख्या
For Private and Personal Use Only
३२७