________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२८
शुद्धितत्त्वम्। नाच्च। येन च षोड़शवाई क्रियते तेन सर्वमतार्थाभिसन्धा. नेन तत् क्रियते इति प्रतिनिधिनापि तत्करणं सिद्धम् । न च यस्य प्रतिनिधिस्तेन तदकरणे कथं प्रतिनिधित्वमिति वाच्यम् । 'ऋत्विक् च विविधो दृष्टः पूर्वैर्जष्टः स्वयं कृतः। यदृच्छया च यः कुर्यादाविज्य प्रौतिपूर्वकम्' इति विवादरत्नाकरकल्पतरुरत्नाकरविवादचिन्तामणिशान्तिदीपिकात-नारदयजपा. वचने यजमानेन प्रतिनिधित्वाकरणेऽपि कृतीया ऋत्विजः खेच्छया तद्दर्शनात्। घूर्वैः पूर्वपुरुषैः। तद्भेदप्रयोजनन्तु तत्रैव । 'ऋत्विक्याज्यमदुष्टं यत्त्यजेदनपकारिणम । अदुष्टम् ऋत्विजं याज्यो विनेयौ तावुभावपि। क्रमागतेष्वष धर्मों वृतेष्वृत्विक्षु च स्वयम्। यादृच्छिके तु संयोज्य तत्त्वागे नास्ति किल्विषम्। विनेयौ दण्डनीयौ संयोज्य प्रेषणा ऋत्विजि। 'परिसमुह्योपलिप्योल्लिख्योइत्याभुत्याग्निमुपसमाधाय दक्षिणतो ब्रह्मासनमास्तौर्य प्रणीय परिस्तीयार्थवदासाद्य पवित्रे कृत्वा प्रोक्षणीश्च संस्कृत्यार्थवत् प्रोक्ष्य निरुप्याज्यमधिश्रित्य पर्यग्निं कुयात्। स्रुवं प्रतप्य दर्भश्च संमृज्याभुक्ष्य पुन: प्रतप्य निदध्यादाज्यमुहास्योत्थाप्य उत्पूयावेच्य प्रोक्षणी: पूर्ववदुपयमन् कुशानादाय समिधोऽप्या. ध्याय पर्युक्ष्य जुहुयात्' इति कात्यायनेन परिसमूहोपक्रमपूर्ण होमपर्यन्त व्यापारकलापस्यैक कर्तत्व प्राप्तावपि प्रारब्ध क; मलिजि विनष्टे ऋत्विगन्तरेण तत् कर्मसमापनोक्तः। तथाच याज्ञवल्काः। 'जिम्भ त्यजेयुनिर्लाभमशक्तोऽन्येन कारयेत् । अनेन विधिराख्यात ऋत्विककर्षककर्मिणाम्'। जिम्भं कुटिलम्। व्यक्तमाहतुः शङ्खलिखितौ। तत्र चेदनुप्रास सबने ऋत्विङ् मियते तत्र किं कार्यमिति जिज्ञासायां तस्व सगोत्रः शिष्यो वा तत्कार्यमनुपूरबेत् तथा चेदबान्धवस्ततो.
For Private and Personal Use Only