SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मठेप्रतिष्ठादितत्त्वम्। ६२७ वास्तुयाग लत्वा मठादौ ते तत् प्रतिष्ठा कत्वा। मठादि. दातरि मृत तहनस्वामिना प्रतिष्ठा कर्तव्या। 'मुस्खेनातन वा दत्त श्रावितं धर्मकारणात्। अदत्ता तु मृते दाप्यस्तत् पुची नाव संशयः'। इति विवादरत्नाकरतकात्यायनवचनात् । 'चतुःषष्टिपदं कृत्वा वास्तु सर्वग्रहं प्रति'। इति लिङ्गपुराणवनेन 'वास्तपशमनं कुर्य्यात् पूर्वमेव विचक्षणः' । इति मत्स्यपुराणवचनैन ने चैतदमुकदेवग्रहवास्तुसर्वदोषशमनार्थत्वेन प्राप्तस्य वास्तुयागस्त्र प्रतिष्ठाकर्ता सहैककर्तव. विधानाभावाच्च। अथ देवसंप्रदानकदानानि। पूजारनाकरेऽग्निपुराणम् 'सुवर्णमणिमुक्तादि यदन्यदपि दुर्लभम्। तत्तु देवादिदेवाय केशवाय निवेदयेत्'। यदन्यदपि दुर्लभमित्वनेन ग्रहादिकमपि बोध्यम् । तथाच विष्णुधर्मोत्तरे 'सुरवेश्म नरो दद्यात यथाशक्ति विधानतः। पुण्यक्षेत्रेषु भूमौ वा शोधयित्वा वसुबराम्। सुरवेश्मनि यावन्तो बिजेन्द्राः परमाणवः । तावहर्षसहस्राणि स्वर्गलोके महीयते । दणकाष्ठमये पुण्यं मयैतत् कथितं द्विजाः। तस्माद्दशगुणं पुण्य कृतेष्टकमये भवेत् । तस्माद्दशगुणचापि शैलनिर्मितमन्दिरै'। तथा 'कामः सात्त्विको लोके यकिचिहिनिवेदयेत्। तेनैव स्थानमानोति यत्र गत्वा न शोचति । धर्मवाणिजिका मूढाः फलकामा नराधमाः । अर्चयन्ति जगनाथं ते कामानाप्नुवन्त्यथ । अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । तथा 'पद्धयां प्रतीच्छते देवः खकामेन निवेदितम् । मूडा प्रतीच्छते द्रव्यमकामेन हिजोतमाः'। वामनपुराणम्। 'यद यदिष्टतमं लोके यच्चाप्यस्ति रहे शुचि । तत्तचि देयं तुध्यर्थं देवदेवस्य चक्रिणः' । एतस्य ब्राह्मणसंप्रदामकविषयेऽपि सुतरां विष्णुसंप्रदानेऽपि विष्णुप्रौतिः For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy