SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० यजुर्वेदिषोत्सर्गतत्त्वम् । कुशेषदकसंस्था: प्रादेशप्रमाणास्तिस्रो रेखा: क्त्वा उद्धृत्य अनामिकाङ्गुष्ठाभ्यां यथा उल्लिखिताभ्यो रेखाभ्यश्च पांशूनुत्या. भ्युक्ष्याद्भिरभिषिच्य अग्निमुपसमाधाय कांस्यपात्रस्थमम्निम् प्रात्माभिमुख संस्थाप्य दक्षिणतो ब्रह्मासनमास्तौर्य यज्ञीयदारुमयं ब्रह्मण आसनं प्रागणैः कुशैराच्छाद्य अत्र ब्रह्मा कर्मकरणाय ब्रह्माणमुपवेश्य प्रणीय वरुणकाष्ठमयं षडङ्गुलप्रस्तारं विंशत्यङ्गुलदौर्घ चतुरङ्गलखातं चतुरङ्गलमूलदण्ड. मात्र मृण्मयपात्र वा सव्यहस्तेन धृत्वा दक्षिणहस्तोपरि उद्धृतपात्रस्य उदकेन पूरयित्वा परिस्तरण कुशादुत्तरस्यां दिशि कुशोपरि स्थापयेत् परिस्तोर्य वहिमष्टिमादाय प्रागवहिभिराग्नेयादीशानान्तं ब्रह्मणोऽग्निपर्यन्तं नैऋताहायव्यन्तम् अग्नेः प्रणीतापर्यन्त परिस्तरणं तथा सांख्यायनसूत्रं 'सर्वाशाहतो दक्षिणत: प्रवृत्तय उदकसंस्था भवन्तीति' एवमेव हरिशर्मपशुपतिरामदत्ताचार्यचूड़ामणिप्रभृतयः एतेन वाच. स्पतिमित्रोक्त ईशानौत: सौम्यन्तक्रमो निरस्तः। यत्त पिटभक्तितरङ्गिण्याम आवृत्तेः सामान्यप्रदक्षिणमिति श्रोतकात्यायनसूत्र तत् स्मातकर्मणि स्मार्लोक्तविशेषात्तस्य विषयत्वात्। अर्थवदासाद्य यावद्भिः पदार्थैरर्थप्रयोजनं तावत: 'प्राञ्चं प्राञ्चमुदगग्नेरुदगग्रसमीपतः। तत्तथा साधयेद्रव्यं यदयथा विनियुज्यते' इदि छन्दोगपरिशिष्टादग्नेरुत्तरतः प्रतीयादिप्राच्यन्त मुत्तराग्रकुशोपरि आसाद्य न तु उत्तरोत्तरत इति हरिशर्मा। तद् यथा पवित्रच्छेदनार्थं दर्भास्त्रयः पवित्रार्थमन्तर्गर्भशून्यं साग्र कुशपत्रयं प्रोक्षणीपात्रं हादशाङ्ग लदीर्घम् प्राज्यस्थाली तैजसो मृण्मयी वा हादशाङ्ग लविस्तुता प्रादेशोच्या चरस्थाली सम्माजनाथ कुशास्त्रयः समिधस्तिषः पालाश्य औडुम्बर्यो वा प्रादेशमानः सुवः खादिरो इस्तमात्रोऽङ्ग छ For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy