SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्वम्। १७८ प्रथ वृत्तविभागसन्दे हनिर्णयः । शङ्खः । 'गोत्रभागविमागार्थे सन्दे हे समुपस्थिते। गोत्रजैश्चापरिज्ञाते कुलं साक्षित्वमहति'। गोत्रभागविभागार्थे सन्देह इति गोवलब्धाविभजनौय विभजनविषयके वृत्तविभागवैपरौत्यसन्देहे विभागकरणसन्दे है च कुलं बन्धुः एषामभाव एव अन्य साक्षौ तल्लेख्यमाह वृहस्पतिः। भ्रातरः संविभता ये स्वरुच्या तु परस्परम् । विभागपत्रं कुर्वन्ति भागलेख्य तदुच्यते' । व्यवहारमाटकायां वृहस्पतिः । 'यद्यकशासने ग्रामक्षेत्रारामाश्च लेखिताः। एकदेशोपभोगेऽपि सर्वे भुक्ता भवन्ति ते'। शासनं पत्रादि तदेकदेशस्यानुपभोगे तु सर्वस्य क्रीतादेर्हानिर्यथा स एव । 'संविभागक्रयप्राप्तं पित्रा लचच राजतः । स्थावरं सिद्धिमाप्नोति भुक्त्या हानिमुपेक्षया'। प्राप्तमात्रं येन भुलं स्वीकृत्या परिपन्यितम्। 'तस्य तसिद्धिमाप्नोति हानिचोपेक्षया तथा' । संविभागक्रयादिलब्धस्यैव सति भोगे सिद्धिः तद्भोगोपेक्षया हानिरिति। नारदः। 'दानग्रहणपश्वनराहक्षेत्रपरिग्रहाः । विभक्तानां पृथक् जेया: पाकधर्मागमव्ययाः । साक्षित्वं प्रातिभाव्यञ्च दानं ग्रहणमेव च। विभन्ना भाबरः कुर्य्य विभक्ताः परस्परम् । येषामेताः क्रिया लोके प्रवर्तन्ते स ऋक्थतः । विभक्तानवगच्छेयुले ख्यमप्यन्तरेण तान्'। अतएव याजवल्काः। 'भातृणामथ दम्पत्योः पितुः पुत्रस्य चैव हि। प्रातिभाव्यमणं साक्ष्यमविभतेन तत् स्मतम्'। परस्परमिति शेषः यद्यपि जायापत्योविभागो न विद्यते तथा 'पुण्यापुण्यफलेषु च इत्यापस्तम्बोतो विभागाभावः'। पत्नाधिकरणेऽपि जौवत् पतिधनमात्रे स्वत्वं युताच्च । दम्पत्योर्मध्यगं धनमित्यु ताम् इति श्राइविवेकः। मध्यगमुभयवामिकमित्यर्थः । तथापि 'यदि कुर्यात् समानांशान् पत्नरः कार्याः समांशिकाः' इति For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy