SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। ५८ प्रपञ्चसारे। 'प्रासनं स्वागतं पाद्यमध्यमाचमनीयकम् । मधु. पर्काचमनमानवसना भरणानि च। सुगन्धिसुमनोधूपदीयनैवेद्यवन्दनम्। प्रयोजयेदर्चनायामुपचारांश्च षोड़श। अर्यपाद्याचमनकमधुपर्काचमनान्यपि । . गन्धादयो निवेद्यान्ता उपचारा दश क्रमात् । गन्धादयो निवेद्यान्ता:' पूजा: पञ्चोप. चारिकाः। उपचारैर्यथाशक्ति देवतामन्वहं यजेत्' । ब्रह्मपराणे । 'अोङ्कारादिसमायुक्तं नमस्कारान्तकीर्तितम् । स्वनाम सर्वसत्वानां मन्त्र इत्यभिधीयते। अनेनैव विधानेन गन्धपुष्ये निवेदयेत्' । गन्धपष्यमा पञ्चोपचारासम्भवे। मन्त्र निर्णये। 'मन्त्रपाशेन देवेशि देवता नौयते ध्रुवम्। साधकस्य विना कार्यसिद्धि कृत्वा न गच्छति'। ब्रह्मपुराणम्। 'देवानां प्रतिमा यत्र तैलाभ्यक्षमा भवेत्। पलानि तस्यै देयानि थडया पञ्चविंशतिः। अष्टोत्तरशतपलं माने देयञ्च सर्वदा । अत्र 'पञ्चकृष्णलकोमासस्ते सुवर्णस्तु षोड़श। पलं सुवर्णाश्चवारः' इति मनूतमष्टत्तिकाधिकलौकिकमाषकहयाधिकतोलकत्रयेण पलं भवति। तत्यञ्चविंशत्या अष्टत्तिकाधिकलौकिकमाषद्दयाधिकनाशौतितोलकानि भवन्ति। · एवं तथाविधाष्टोत्तरपलशर्तन लौकिकषध्यधिकशतत्रये तोलकानि भवन्ति। उहर्तननिरुक्षणे आह नरसिंहपुराणम् । 'यवगोधमजैश्चूर्णरुहोणेन वारिणा। प्रक्षाल्य देवदेवेशं वारुणं लोकमान यात् । पादपौठन्तु यो दद्यात् विल्वपर्निधर्षयेत्। उष्णाम्बुना च प्रक्षाल्य सर्वपापैः प्रमुच्यते'। शारदायाम् । 'गन्धपुष्याक्षतयवकुशाग्रफलसर्षपैः। सर्वैः सर्वदेवानामध्य मतदुदीरितम्'। अाहरन्तीत्युपक्रम्य कात्यायनः । 'मधुपर्क दधिमधुतमपि हितं कांस्ये कांस्येनेति'। अपिहितमाच्छादितम् । होमसंख्यामाह देवीपुराणे। पोमो ग्रहादिक For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy