SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। धावनमञ्जनम् । गौड़ीय स्मृतिः। 'उपवासे तथा श्राद्धे न खादेहन्तधावनम्। दन्तानां काष्ठसंयोगो दहत्या सप्तमं कुलम्'। तत्र योगीश्वरः । 'तस्मात् सर्वप्रयत्न न भक्षयेद्दन्तधावनम्' इत्यभिधाय दन्तकाष्ठसंयोगो निषिद्धः तर्पणादिना दन्तधावनमिति विरोधं परिजहारति वदन्तो नजथं व्याचक्रुः तब हशातातपेन 'मुखे पर्युषिते नित्य भवत्यप्रयतो नरः । तस्मात् सर्वप्रयत्न न भक्षयेद्दन्तधावनम्' इत्यभिधाय तहचना. भिधानेन दन्तधावने दोष एवोक्तः । अन्यथा पौनरुत्यापत्त: । 'अञ्जनं रोचनच्चापि गन्धान सुमनसस्तथा। पुण्यके चोपवासे च नित्यमेव विवर्जयेत्' इति हरिवंशात्। मिताक्षरायां 'गात्राभ्यङ्गशिरोभ्यङ्ग ताम्बूलं चानुलेपनम्। व्रतस्थो वर्जयेत् सर्व यच्चान्यदलरागकत्' इत्यनेनानुलेपनरागकविषे. धाच्च। अतएव प्रायश्चित्तविवेककद्भिः सुतमुपवासे न हेतु. नेति। जीमूतवाहनेनापि नपवासे चेति पठित्वा चकारादनुक्तादिष्वपीति व्याख्यातम्। तस्माइन्धेत्यादि सर्वभोगस्यैव प्रदर्शकं तेन विलासाथ गन्धादिवर्जनं कार्यम्। देवल: 'उपवास: प्रणश्येत दिवास्वापाक्ष मैथुनैः। अत्यये चाम्बपाने चनोपवास: प्रणश्यति'। उपवामोऽपि नश्यतेति कल्पतरुपाठे अपि नान्यव्रतं समुच्चीयत इति विशेषः। अद्यतैः । प्रत्यये ना सम्भाव्यमाने। मैथने विशेषमाह देवलः । 'उप. वासे तथा यौनं हन्ति सप्तकुलानि वै। स्त्रीणां संप्रेक्षणात् स्पत्तिाभिः संकथनादपि। ब्रह्मचर्य विपद्येत न दारेष्व तु सङ्गमात्' संप्रेक्षणात् संकथनादित्यत्र स रागत्वं संशब्दस्यार्थः माहचर्यात् स्पर्शोऽपि तथेति प्रायश्चित्तविवेकः। कात्यायनोऽपि। 'रेत:सेकात्मकं भोगमृतेऽप्यत्र क्षय: स्मतः'। तथाच दलः। 'स्मरणं कीर्तनं केलि: प्रेक्षणं गुजाभाषणम् । सङ्कयो। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy